SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], नियुक्ति: [१६०] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [४७] दीप अनुक्रम श्रीआचा- मसाईपरिभोगो सत्यं सत्याइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ॥ १६० ॥ दारं अध्ययनं १ el मांसचर्मकेशरोमनखपिच्छदन्तस्त्रावस्थिविषाणादिभित्रसजीवसम्बन्धिभिरुपभोगो भवति, शखं पुनः 'शस्त्रादिक-I. (शी०) मिति' (शस्त्र) खातोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविध-स्वकायपरकायोभयद्रव्यभावभेदभिन्न-1 ६ मनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विविधा यथासम्भव ॥१९॥ तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीब्रेति ॥ पुनरप्युपभोगप्रपश्चाभिधित्सयाऽऽह मंसस्स के अट्ठा केइ चम्मस्स के रोमाणं । पिच्छाणं पुच्छाणं दंताणभट्टा वहिजंति ॥११॥ के बहंति अट्ठा केह अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधति बहंति मारंति ॥१२॥ मांसाथै मृगशूकरादयो यध्यन्ते, चर्मार्थं चित्रकादयः, रोमार्थ मूषिकादयः, पिच्छा) मयूरगृद्ध कपिशुरुदुकादयः, पुच्छार्थ चमर्यादयः, दन्तार्थ वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यते इति ॥ तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य मन्ति, केचित्तु प्रयोजनमन्तरेणापि क्रीडया प्रन्ति, तथा परे प्रसङ्गदोपात् मृगलक्षक्षिप्तेषुलेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याघनेकप्रकारं तस्य प्रसङ्गः-अनुष्ठानं तत्र प्रसक्ताः-सन्निष्ठाः सन्तस्त्रसकायिकान् बहून् प्रन्ति रज्ज्वादिना, नन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्ति- ॥६९॥ माणैर्वियोजयन्तीति । एवं विधानादिद्वारकलापमुपवयं सकल नियुक्त्यर्थोपसंहारायाह--- [४८] wwwandltimaryam ~142-23
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy