SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [४८ ] आगम (०१) ট % জল “आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], निर्युक्तिः [१५८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः 'तुशब्दः पर्याप्तिवचनः, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति । परिमाणं पुनः क्षेत्रतः संवर्त्तितलोकप्रतरासङ्ख्येय भागवर्त्ति प्रदेशराशिपरिमाणास्त्रसकाय पर्याप्तकाः, एते च वादरतेजस्कायपर्याप्तकेभ्योऽसङ्घयेयगुणाः, त्रसकायपर्याष्टकेभ्यस्त्रसकायिकापर्याप्तकाः असङ्ख्येयगुणाः, तथा कालतः प्रत्युत्सजसकायिकाः सागरोपमलक्षपृथक्त्वसमय राशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा एवेति, तथा चागमः-- "पडुप्पन्नतसकाइया केवतिकालस्स निलेवा सिया ?, गोयमा ! जहन्नपए सागरोवमसयसहस्स पुहुत्तस्स उक्कोसपदेऽवि सागरोवमसय सहस्सपुहुत्तस्स” । उद्धर्त्तनोपपातौ गाथाशकलेनाभिदधाति - निष्क्रमणम्-उद्वर्त्तनं प्रवेशःउपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेवे 'ति प्रतरस्यासङ्घयेयभागप्रदेशपरिमाणा एवेत्यर्थः ॥ साम्प्रतमविर - हितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाह | निक्खमपचेसकालो समयाई इत्थ आवली भागो । अंतोमुहुत्तऽविरहो उहिसहस्साहिए दोन्नि || १५९ ॥ दारं ।। जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिर्निष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसवधेयभागमात्रं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाचिरहश्चिन्त्यते गाथापश्चिमार्द्धेन-अविरहः सातत्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्याद्येकेन्द्रियेषूत्पद्यते, प्रकर्षेणाधिकं सागरोपमसहस्रद्वयं च त्रसभावेनावतिष्ठते सन्ततमिति ॥ उक्तं प्रमाणद्वारं, साम्प्रतमुपभोगशस्त्रवेदनाद्वारत्रयप्रतिपादनायाह-१ प्रत्युत्पन्नकायिकाः कियता कालेन निर्देषाः स्युः १, गौतम ! जयभ्यपदे सागरोपमशतसहस्रपृथकृत्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रन Jan Estication Intimational For Parts Only ~141 ~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy