SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आगम (०१) “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], नियुक्ति: [१५४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत अध्ययनं १ सूत्रांक [४७] दीप अनुक्रम श्रीआचा- भिनिवृत्तगतिलाभाद्गतित्रसत्वम् , एते च नारकादयः पर्याप्तापर्याप्तभेदेन द्विविधा ज्ञातव्याः, तत्र पर्याप्तिः पूर्वोक्तव राङ्गवृत्तिः पोढा, तया यथासम्भवं निष्पन्नाः पर्याप्ताः, तद्विपरीतास्त्वपर्याप्तका अन्तर्मुहुर्त्तकालमिति ॥ इदानीमुत्तरभेदानाह(शी०) तिविहा तिविहा जोणी अंडापोअअजराउआ चेव । बेइंदिय तेइन्दिय चउरो पंचिंदिया चेव ॥१५५॥ दारं ॥ अत्र हि शीतोष्णमिश्रभेदात्तथा सचित्ताचित्तमिश्रभेदात्तथा संवृतविवृततदुभयभेदात्तथा खीपुनपुंसकभेदाचेत्या॥६७॥ दीनि बहूनि योनीनां त्रिकाणि सम्भवन्ति, तेषां सर्वेषां सङ्ग्रहार्थं त्रिविधा त्रिविधेति वीप्सानिर्देशा, तत्र नारकाणामाद्यासु तिसृषु भूमिषु शीतैव योनिः चतुर्थ्यामुपरितननरकेषु शीता अधस्तननरकेषूष्णा पञ्चमीषष्ठीसप्तमीपूष्णव नेतरे, गर्भव्युत्क्रान्तिकतिर्यडअनुष्यायामशेषदेवानां च शीतोष्णा योनिनेंतरे, द्वित्रिचतुःपञ्चेन्द्रियसंमूर्छनजतिर्यङमनुष्याणां । त्रिविधाऽपि योनिः शीता उष्णा शीतोष्णा चेति, तथा नारकदेवानामचित्ता नेतरे, द्वीन्द्रियादिसम्मूर्छनजपञ्चेन्द्रिय-12 नतिर्यअनुष्याणां त्रिविधाऽपि योनिः सचित्ताचित्ता मिश्रा च, गर्भव्युत्क्रान्तिकतिर्यमनुष्याणां मिश्रा योनिर्नेतरे, तथा देव नारकाणां संवृता योनिर्नेतरे, द्वित्रिचतुरिन्द्रियसम्मूर्छनजपञ्चेन्द्रियतिर्यमनुष्याणां विवृता योनिर्नेतरे, गर्भव्युत्क्रान्तिकतियेग्मनुष्याणां संवृतविवृता योनिर्नेतरे, तथा नारका नपुंसकयोनय एव, तिर्यञ्चस्त्रिविधाः-स्त्रीपुनपुंसकयोनयोऽपि, मनुष्या अप्येवं त्रैविध्यभाजा, देवाः खीपुंयोनय एव, तथाऽपरं मनुष्ययोनेस्वैविध्यं, तद्यथा-कूर्मोन्नता, तस्यां चाहेतूचक्रवत्यों शीता शीतोष्णेति । तत्र नारकाणामाद्यासु तिमधु भूमिपूष्णव योनिः चतुर्थ्यामुपरितननरकेपूरणाऽचलननरकेषु शीता पमनीषष्ठीसप्तमीषु शीतैव नेतरे कादवि पा., मतान्तराभिप्रायकवायं पाठः, अस्ति सद्भदणीपत्तावर मतद्वयमपि. [४८ ॥६७। wwwandltimaryam ~138~#
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy