________________
आगम
(०१)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम [४८]
“आचार” - अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], निर्युक्तिः [१५१] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र [०१], अंग सूत्र [०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
नुयोगद्वाराणि वाध्यानि यावन्नामनिष्पन्ने निक्षेपे त्रसकायोदेशकः, तत्र सकायस्य पूर्व्वप्रसिद्धद्वारकमातिदेशाय तद्विभिन्नलक्षणद्वाराभिधानाय च निर्युतिकदाह
तसकाए दाराई ताई जाई हवंति पुढवीए । नाणन्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १५२ ॥ त्रस्यन्तीति त्रसास्तेषां कायस्त्र सकायस्तस्मिंस्तान्येव द्वाराणि भवन्ति यानि पृथिव्यां प्रतिपादितानि नानात्वं तु विधानपरिमाणोपभोगशस्त्रद्वारेषु, चशब्दालक्षणे च प्रतिपत्तव्यमिति । तत्र विधानद्वारमाह-
दुबिहा खलु तसजीवा लद्धितसा चैव गहतसा चैव । लद्धीय तेउबाऊ तेणऽहिगारो इहं नत्थि ॥ १५३ ॥
'द्विविधा' द्विभेदाः, खलुरवधारणे, त्रसत्वं प्रति द्विभेदत्वमेव, बसनात्-स्पन्दनात् त्रसाः, जीवनात्प्राणधारणाज्जीवाः, त्रसा एव जीवास्त्रसजीवाः, उन्धित्रसा गतित्रसाथ, लब्ध्या तेजोवायू असौ, लब्धिस्तच्छक्तिमात्रं, लब्धित्रसाभ्यामिहाधिकारी नास्ति, तेजसोऽभिहितत्वाद्वायोश्चाभिधास्यमानत्वाद्, अतः सामर्थ्याद्गतित्रसा एवाधिक्रियन्ते ॥ के पुनस्ते कियद्भेदा वेत्यत आह----
नेरयतिरियमणुया सुरा य गइओ चउग्विहा चेव । पञ्जन्त्ताऽपञ्जत्ता नेरहयाई अ नायव्वा ॥ १५४ ॥ नारका - रत्नप्रभादिमहातमः पृथ्वी पर्यन्तनरकावासिनः सप्तभेदाः, तिर्यञ्चोऽपि द्वित्रिचतुष्पञ्चेन्द्रियाः, मनुष्याः सम्मूर्छनजाः गर्भव्युत्क्रान्तयश्च, सुरा भवनपतिव्यन्तरज्योतिष्कवैमानिकाः, एते गतित्रसाश्चतुर्विधाः, नामकर्मोदया
Estication tumanl
For Parts O
~137~#