SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [४८] "आचार" अंगसूत्र - १ (मूलं निर्युक्तिः + वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [६], मूलं [४७...], निर्युक्ति: [ १५५] मुनि दीपरत्नसागरेण संकलित...... आगमसूत्र [०१], अंग सूत्र- [ ०१] “आचार” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - दिसत्पुरुषाणामुत्पत्तिः, तथा शङ्खावर्त्ता, सा च स्त्रीरलस्यैव तस्यां च प्राणिनां सम्भवोऽस्ति न निष्पत्तिः, तथा वंशीपत्रा, सा च प्राकृतजनस्येति, तथाऽपरं त्रैविध्यं निर्युक्तिकृद्दर्शयति तद्यथा - अण्डजाः पोतजाः जरायुजाश्चेति, तत्राण्डजाः पक्ष्यादयः, पोतजाः वल्गुलीगजकलभकादयः, जरायुजा गोमहिषीमनुष्यादयः, तथा द्वित्रिचतुःपञ्चेन्द्रियभेदाच्च भिद्यन्ते, एवमेते त्रास्त्रिविधयोन्यादिभेदेन प्ररूपिताः, एतद्योनिसङ्ग्राहिण्यौ च गाथे- 'पुढे विद्ग अगणिमारुयपत्तेयनिओयजीवजोणीणं । सत्तग सत्तग सत्तग सत्तग दस चोदस य लक्खा ॥ १ ॥ विगलिंदिएस दो दो चउरो चउरो य नारयसुरेसु । तिरियाण होन्ति चउरो चोद्दस मणुआण लक्खाई ॥ २ ॥ एवमेते चतुरशीतियोनिलक्षा भवन्ति, तथा कुलपरिमाणं 'कुलेकोडिसयसहस्सा बत्तीसहनव य पणवीसा । एगिंदियविति इंदिय चउरिंदि यहरियकायाणं ॥ १ ॥ | अद्धत्तेरस वारस दस दस नव चेव कोडिलक्खाई । जलयरपक्खि चउप्पय उरभुयपरिसप्पाजीवाणं ॥ २ ॥ पणुवी छ - व्वीसं च सयसहस्साई नारयसुराणं । बारस य संयसहस्सा कुलकोडीणं मणुस्साणं ॥ ३ ॥ एगा कोडाकोडी सत्ताणउतिं च सयसहस्साई । पञ्चासं च सहस्सा कुलकोडीणं मुणेयव्वा ॥ ४ ॥ अङ्कतोऽपि १९७५००००००००००० सकलकुलसङ्ग्रहोऽयं बोद्धव्य इति ॥ उक्ता परूपणा, तदनन्तरं लक्षणद्वारमाह १ पृथ्युदकाग्निमारुत प्रत्येकनिगोदजीवयोनीनाम् । सप्त सप्त सप्त सप्त दश चतुर्दश च लक्षाः ॥ १ ॥ विकलेन्द्रियेषु द्वे द्वे चतस्रश्चतत्रञ्च नारकरयोः । तिरक्षां भवन्ति चतचतुर्दश मनुष्याणां लक्षाः ॥ २ ॥ २ कुलकोटिशतसहस्राणि द्वात्रिंशत् अष्टाष्टनच च पञ्चविंशतिः । एकेन्द्रियद्वित्रीन्द्रिय चतुरिन्द्रियहरितका यानाम् ॥ १ ॥ अर्थत्रयोदश द्वादश दश दश नय चैव कोटीलक्षाः । जलचरपक्षिचतुष्पदोरोभुजपरिसर्पजीचानाम् ॥ २॥ पञ्चविंशतिः षड्विंशति शतसहस्राणि नारकसुरयोः । द्वादश च शतसहस्राणि कुलकोटीन मनुष्याणाम् ॥ ३ ॥ एका कोटी कोटी सप्तनवतिञ्च दातसहस्राणि । पञ्चाशच सहस्राणि कुलकोटीनां मुणितव्यानि ॥ ४ ॥ ३ सत्त य नव व अहवीसं च बेइन्दियते इन्दिय. प्र. Jan Estication matinal For Parts Onl ~139 ~# www.nary.org
SR No.004101
Book TitleAagam 01 ACHAR Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages871
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size145 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy