________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [५], मूलं [३८...], नियुक्ति: [१३४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३८]
दीप अनुक्रम [३९]
श्रीआचा-II दरतेजस्कायपर्याप्तकराशेरसङ्गधेयगुणाः, ये पुनरपर्याप्तकाः प्रत्येकतरुजन्तवः ते ह्यसाचेयानां लोकानां यावन्तः प्रदे-13 अध्ययनं १ राङ्गवृत्तिः
शास्तावन्त इति, एतेऽप्यपर्याप्तका बादरतेजस्कायजीवराशेरसङ्खयेयगुणाः, सूक्ष्मास्तु वनस्पतयः प्रत्येकशरीरिणः प(शी०) यप्तिका अपर्याप्तका वा न सन्त्येव, साधारणास्त्वनन्ता इति विशेषानुपादानात्?, साधारणाः सूक्ष्मवादरपर्याप्तकापर्या
उद्देशका५ सकभेदेन चतुर्विधा अपि पृथक् पृथगनन्तानां लोकानां यावन्तः प्रदेशास्तावन्त इति, अयं तु विशेषः-साधारणवादरप॥५८॥
प्तिकेभ्यो बादरा अपर्याप्तका असंख्येयगुणाः बादरापर्याप्तकेभ्यः सूक्ष्माः अपर्याप्तका असळधेयगुणास्तेभ्योऽपि सूक्ष्माः। पर्याप्तकाः असवधेयगुणा इति ॥ सम्प्रत्येषां तरूणां यो जीवत्वं नेच्छति तं प्रति जीवत्वप्रतिपादनेच्छया नियुक्तिकृदाह
एएहिं सरीरेहिं पचक्वं ते परूविया जीवा । सेसा आणागिज्झा चक्खुणा जे न दीसति ।। १३५॥ 15 'एतैः' पूर्वप्रतिपादितैस्तरुशरीरैः प्रत्यक्षप्रमाणविषयैः 'प्रत्यक्ष साक्षात् 'ते' वनस्पतिजीवाः 'प्ररूपिताः' प्रसाधिताः, तथाहि-न ह्येतानि शरीराणि जीवव्यापारमन्तरेणैवंविधाकारभाञ्जि भवन्ति, तथा च प्रयोगः-जीवशरीराणि वृक्षाः, हा अक्षाद्युपलब्धिभावात्, पाण्यादिसङ्घातवत्, तथा कदाचित् सचित्ता अपि वृक्षार, जीवशरीरत्वात, पाण्यादिसातव
देव, तथा मन्दविज्ञानसुखादिमन्तस्तरवः, अव्यक्तचेतनानुगतत्वात्, सुप्तादिपुरुषवत्, तथा चोक्तम्-"वृक्षादयोऽक्षाधुपलब्धिभावाखाण्यादिसङ्घातवदेव देहाः । तद्वत्सजीवा अपि देहतायाः, सुप्तादिवत् ज्ञानमुखादिमन्तः ॥१॥" 'शेषा' इति सूक्ष्मास्ते च चक्षुषा नोपलभ्यन्त इत्याज्ञया ग्राह्या इति, आज्ञा च भगवद्वचनमवितधमरक्तद्विष्टमणीतमिति
G ॥५८॥ श्रद्धातव्यमिति ॥ साम्प्रतं साधारणलक्षणमभिधित्सुराह
ACASCENCC06
wwwandltimaryam
~120~#