________________
भगवती सूत्र-श. २० उ. १० चौरासी-समर्जित
चौरासी-समार्जित
२२ प्रश्न-णेरइया णं भंते ! किं चुलसीइसमजिया १, णो. चुलसीइसमजिया २, चुलसीईए य णोचुलसीईए य समजिया ३, चुलसीईहिं समजिया ४, चुलसीईहि य णोचुलसीईए य समजिया ५।
२२ उत्तर-गोयमा ! णेरड्या चुलसीइसमजिया वि जाव चुल. सीईहि य णोचुलसीईए य समजिया वि ।
प्रश्न-से केणटेणं भंते ! एवं वुच्चइ जाव 'समजिया वि' ?
उत्तर-गोयमा ! जे णं णेरड्यो चुलसीईएणं पवेसणएणं पवि. संति ते णं णेरइया चुलसीइसमजिया १ । जे जेरइया जहण्णेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं तेसीइपंवेसणएणं पविसंति ते णं णेरइया णोचुलसीइसमजिया २ । जे णं णेरड्या चुलसीईए णं अण्णेण य जहण्णेणं एवकेण वा दोहिं वा तीहिं वा जाव उक्को. सेणं तेसीईएणं पवेसणएणं पविसंति ते णं णेरइया चुलसीईए य णोचुलसीईए य समजिया ३ । जे णं जरइया णेगेहिं चुल. सीईएहिं पवेसणगं पविसंति ते णं णेरड्या चुलसीईएहिं सजिया ४। जे णं णेरइया णेगेहिं चुलसीईएहि य अण्णेण य जहण्णेणं एक्केण वा जाव उक्कोसेणं तेसीईएणं जाव पविसति ते णं गैरइया चुलसीईहि य णोचुलसीईए य समजिया ५, से तेणटेणं जाव ‘सम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org