________________
भगवती सूत्र-श. १५ शिप्पत्य ब्रहण
२३८१
शिष्यत्व ग्रहण
तएणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमटुं सोचा णिसम्म समुप्पण्णसंमए समुप्पण्णकोउहल्ले जेणेव विजयस्स गाहावइस्स गिहे तेणेव उवागच्छद, तेणेव उवागन्छित्ता पामड़ विजयरस गाहावइस्म गिहंमि वसुहारं वुटुं, दसवण्णं कुसुमं णिवडियं, ममं च णं विजयस्स गाहावड़स्स गिहाओ पडिणिक्खममाणं पासइ, पासित्ता हट्ट-तुट्टे जेणेव मम अतिए तेणेव उवागच्छड़, उवागच्छित्ता ममं तिकवुत्तो आयाहिणपयाहिणं करेइ, करित्ता ममं बंदड़ णमंसह वंदित्ता णमंसित्ता ममं एवं वयासी--'तुम्भे णं भंते ! ममं धम्मायरिया. अहं णं तुभं धम्मंतेवासी ।' तएणं अहं गोयमा ! गोसा. लस्स मंग्वलिपुत्तस्स एयमटुं णो आढामि, णो परिजाणामि, तुसि. णीए संचिट्ठामि । तएणं अहं गोयमा ! रायगिहाओ णयराओ पणि. णिक्खमामि, पडिणिक्खमित्ता णालंद बाहिरियं मझमज्झेणं जेणेव तंतुवायमाला, तेणेव उवागच्छामि, उवागच्छित्ता दोच्चं मासखमणं उपसंपज्जित्ता णं विहरामि । ___ कठिन शब्दार्थ-णो आडामि-आदर नहीं किया, तुसिणीए संचिट्टामि-मौन पूर्वक स्थिर रहा।
भावार्थ-मंखलिपुत्र गोशालक ने भी बहुत मनुष्यों से यह घटना सुनी और अवधारण की । उसके मन में संशय और कुतूहल उत्पन्न हुआ। वह विजय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org