________________
२३२४
भगवती मूत्र-ग. १४ उ. ६ देवेन्द्र के लोग
४ प्रश्न-जाहे ईसाणे देविंदे देवराया दिव्वाइं० ?
४ उत्तर-जहा सक्के तहा ईसाणे वि गिरवसेसं, एवं सणंकुमारे वि, णवरं पासायवडेंसओ छ जोयणसयाई उड्ढं उच्चत्तेणं, तिण्णि जोयणसयाइं विक्खंभेणं, मणिपेढिया तहेव अट्ठजोयणिया। तीसे णं मणिपेढियाए उवरि एत्थ णं महेगं सीहासणं विउव्वइ सपरिवारं भाणियव्वं । तत्थ णं सणंकुमारे देविंदे देवराया वावत्तरीए सामा णियसाहस्सीहिं जाव चरहिं वावत्तरीहिं आयरक्खदेवसाहस्सीहि य वहूहिं सर्णकुमारकप्पवासीहिं वेमाणिएहिं देवेहि य देवीहि य सद्धि संपरिबुडे महया० जाव विहरइ । एवं जहा सणंकुमारे तहा जाव पाणओ अच्चुओ, णवरं जो जस्स परिवारो सो तस्स भाणियव्यो, पासायउच्चत्तं जं सपसु सएमु कप्पेसु विमाणाणं उच्चत्तं, अद्वधं वित्थारो, जाव अच्चुयस्स णवजोयणसयाइं उड्ढं उच्चत्तेणं अद्धपंचमाइं जोयणसयाइं विक्खंभेणं, तत्थ णं गोयमा ! अच्चुए देविंदे देवराया दसहिं सामाणियसाहस्सीहिं जाव विहरइ, सेसं तं चेव ।
® सेवं भंते ! सेवं भंते ! ति ॐ ॥ चोदसमसए छटुओ उद्देसो समत्तो ॥ भावार्थ-४ प्रश्न-हे भगवन् ! जब देवन्द्र देवराज ईशान, दिव्य भोग भोगने की इच्छा करता है, तब वह किस प्रकार भोगता है ?
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org