________________
भगवती सूत्र - १२ उ. ७ बकरियों के बाड़े का दृष्टांत
असंखेजाओ जोयणकोडाकोडीओ आयाम विक्खंभेणं ।
२ प्रश्न - एयंसि णं भंते! एमहालयंमि लोगंसि अस्थि के परमाणुपोग्गलमेत्ते वि एमे, जत्थ णं अयं जीवे न जाए वा, ण मए वा वि ?
२ उत्तर - गोयमा ! णो इट्टे समट्टे |
प्रश्न - से केणणं भंते! एवं बुचड़, - एयंसि णं एमहाल्यंसि लोगंसि णत्थि के परमाणुपोग्गलमेत्ते वि परसे, जत्थ णं अयं जीवे जाए वा, ण मए वा वि' ?
उत्तर - गोयमा ! से जहाणामए केइ पुरिसे अयासयस्स एगं महं अयावयं करेजा से णं तत्थ जहण्णेणं एक्कं वा दो वा तिष्णि वा उक्को सेणं अयासहस्सं पक्खिवेज्जा, ताओ णं तत्थ परगोयराओ पउरपाणियाओ जहणेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासे परिवसेज्जा, अस्थि णं गोयमा ! तस्स अयावयस्स केई परमाणुपोग्गलमेत्ते वि परसे, जेणं तासिं अयाणं उच्चारेण वा पासवणेण वा खेलेण वा सिंघाणपण वा वंतेण वा पित्तेण वा पूरण वा सुक्केण वा सोणिएण वा चम्मेहिं वा रोमे हिं वासिंगेहिं वा खुरेहिं वा णहेहिं वा अणक्कंतपुव्वे भवइ ? णो इण्डे समट्ठे होना विणं गोयमा ! तस्स अयावयस्स केई परमाणुपोग्गलमेत्ते वि पसे, जे णं तासिं अयाणं उच्चारेण वा जाव
•
Jain Education International
For Personal & Private Use Only
२०७१
www.jainelibrary.org