________________
भगवती सूत्र - श. १२ उ. ४ पुद्गल परिवर्तन के भेद
२३ प्रश्न - एगमेगस्स णं भंते ! असुरकुमारस्स गैरइयत्ते केवइया ओरालियपोग्गलपरियट्टा ?
२३ उत्तर - एवं जहा रइयस्स वत्तव्वया भणिया, तहा असुरकुमारस्स वि भाणियव्वा, जाव वैमाणियत्ते, एवं जाव थणियकुमा रस्स, एवं पुढविक्काइयस्स वि एवं जाव वेमाणियस्स, सव्वेसिं एक्को गमो ।
२४ प्रश्न - एगमेगस्स णं भंते! णेरइयस्स णेरइयत्ते केवडया वेब्वयपोग्गलपरियट्टा अतीता ?
२४ उत्तर - अनंता, (प्र०) केवइया पुरेक्खडा ? (उ० ) एकोतरिया जाव अनंता वा, एवं जाव थणियकुमारत्ते ।
२५ प्रश्न - पुढविका इयत्ते पुच्छा । २५ उत्तर - एक्व, (प्र०) केवइया पुरेक्खडा ? ( उ० ) त्थि एक्को वि, एवं जत्थ वेडव्वियसरीरं अत्थि तत्थ एगुतरिओ, जत्थ णत्थि तत्थ जहा पुढविकाइयत्ते तहा भाणियव्वं, जात्र वैमाणियस्स वेमाणियत्ते । तेयापोग्गलपरियट्टा, कम्मापोग्गलपरियट्टा य सव्वत्थ एकोत्तरिया भाणियव्वा । मणपोग्गलपरियट्टा सव्वेसु पंचिदिए एकोत्तरिया, विगलिंदिरसु णत्थि । वइपोग्गल - परियट्टा एवं चैव, णवरं एगिदिएसु णत्थि भाणियव्वा । आणापाणुपोग्गल परियट्टा सव्वत्य एकोत्तरिया, जाव वेमाणियस्स वैमाणियत्ते ।
Jain Education International
२०३७
For Personal & Private Use Only
www.jainelibrary.org