________________
- भगवती मूत्र-श. ११ उ. १२ श्रमणोपासा ऋपिभद्रपुत्र की धर्मच
१९६३
सहस्साई ठिई पण्णत्ता, तेण परं समयाहिया, जाव तेण परं वोच्छिण्णा देवा य देवलोगा य, से कहमेयं भंते ! एवं ? (उ०) अजों' त्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-जणं अजो! "इसिभद्दपुत्ते समणोवासए तुझं एवं आइक्खड़, जाव परूवेइ-देवलोएसु णं अज्जो ! देवाणं जहण्णेणं दस वाससहस्साई ठिई पण्णत्ता, तेण परं समयाहिया जाव तेण परं वोच्छिण्णा देवा य देवलोगा य,” । सच्चे णं एसमटे, अहं पि णं अजो ! एवमाइक्खामि, जाव परूवेमि'देवलोएसु णं अजो.! देवाणं जहण्णेणं दस वाससहस्साइं तं चेव जाव तेण परं वोच्छिण्णा देवा य देवलोगा य,' सच्चे णं एसमटे । तएणं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एय. मटुं सोचा णिसम्म समणं भगवं महावीरं वंदंति णमंसंति; वंदित्ता णमंसित्ता जेणेव इसिभदपुत्ते समणोवासए तेणेव उवागच्छंति, उवागच्छित्ता इसिभद्दपुत्तं समणोवासगं वंदंति णमंसंति, वंदित्ता णमंसित्ता एयमटुं सम्मं विणएणं भुज्जो भुज्जो खामेति । तएणं ते समणोवासया पसिणाई पुच्छंति, प० अट्ठाइं परियाइयंति, अ० समणं भगवं महावीरं वंदंति णमंसंति, वं० जामेव दिसं पाउन्भूया तामेव दिसं पडिगया।
कठिन शब्दार्थ-भुज्जो मुज्जो-बार-बार, अट्ठाई परियाइयंति-अर्थ ग्रहण किया। भावार्थ-३-श्रमण भगवान महावीर स्वामी से धर्मोपदेश सुनकर और
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org