________________
भगवती सूत्र - ११ उ. ११ महावल चरित्र
एवं वयासी - 'खिप्पामेव भो देवाणुप्पिया ! हरिथणाउरे णयरे चारग सोहणं करेह, चारग० माणुम्माणवड्ढणं करेह, मा० हत्थिणारं णयरं सभितरवाहिरियं आसिय-संमजिओ-वलितं जाव करेह कारवेह, करेत्ता य कारवेत्ता य जूवसहस्तं वा चक्कसहस्से वा पूया. महामहिमकारं वा उस्सवेह० ममेयमाणत्तियं पचप्पिण' । तणं ते कोडुंबियपुरिसा वलेणं रण्णा एवं वुत्ता० जाव पञ्चप्पिति । तरणं से बले राया जेणेव अट्टणसाला तेणेव उवागच्छछ, तेणेव उवागच्छित्ता तं चैव जाव मजणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता उस्सुक्कं उक्करं उनिकटुं अदिज्जं अमिज्जं अभडप्पवेसं अदंडकोदंडिमं अधरिमं गणियावरणाडइज्जकलियं अणेगताला चराणुचरियं अणुदधुयमुइंगं अमिलायमल्लदामं पमुइयपक्कीलियं सपुरजण जाणवयं दसदिवसे ठिइवडियं करेइ । तरणं से बले राया दसाहियाए ठिइवडियाए वट्टमाणीए सहए य साहरिसए य सयसाहस्सिए य जाए य दाए य भाए य दलमाणे य दवावेमाणे य, सड़ए य साहस्सिए य सयसाहस्सिए य लंभे पडिच्छेमाणे य पच्छिवेमाणे य एवं विहरड़ । तरणं तस्स दारगस्त अम्मा-पियरो पढमे दिवसे ठिइवडियं करेइ, तईए दिवसे चंदसूरदंसणियं करेड़, छडे दिवसे जागरियं करेड़, एकारसमे दिवसे विइक्कं ते णिव्वत्ते असु इयजायकम्मकरणे संपत्ते वारसाहदिवसे विउलं असणं पाणं खाइमं
१९४४
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org