________________
भगवती सूत्र-श. ९ उ. ३१ अमोच्चा मिय्यादृष्टि से सम्यग्दृष्टि
१५१३
उड्ढे वाहाओ पंगिन्झिय पगिझिय सूराभिमुहस्स आयावणभूमीए आयावेमाणस्म पगइभद्दयाए, पगइउवसंतयाए, पगइपयणुकोह-माणमाया-लोभयाए, मिउमद्दवसंपण्णयाए, अल्लीणयाए, भद्दयाए, विणीययाए, अण्णया कयाइ मुभेणं अज्झवसाणेणं, सुभेणं परिणामेणं, लेस्साहिं विमुन्झमाणीहिं विसुज्झमाणीहिं तयावरणिजाणं कम्माणं खओवसमेणं ईहा-ऽपोह-मग्गणगवेसणं करेमाणस्स विभंगे णामं अण्णाणे समुप्पजड़, से णं तेणं विभंगणाणेणं समुप्पण्णेणं जहण्णेणं अंगुलम्म.असंखेजड़भागं, उबकोमेणं असंखेजाई जोयणसहस्साई जाणइ पासइ; से णं तेणं विभंगणाणेणं समुप्पण्णेणं जीवे वि जाणइ, अजीवे वि जाणइ, पासंडत्थे, सारंभे, सपरिग्गहे, संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ, से णं पुवामेव सम्मत्तं पडिवज्जइ, सम्मत्तं पडिवजित्ता समणधम्मं रोएइ, समणधम्मं रोएत्ता चरित्तं पडिवजड़, चरित्तं पडिवजित्ता लिंगं पडिवज्जइ, तस्स णं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं सम्मदंसणपज्जवेहिं परिवड्ढमाणेहिं परिवड्ढमाणेहिं से विभंगे अण्णाणे सम्मत्तपरिग्गहिए खिप्पामेव ओही परावत्तइ ।
कठिन शब्दार्थ-अणिक्खित्तेणं-निरन्तर. पगिज्झिय-रखकर, आयावणभूमीए-आतापना भूमि में. पगइभद्दयाए-प्रकृति (स्वभाव) की भद्रता मे, पगइउवसंतयाए-स्वभाव मे ही क्रोधादि कषायों की उपशांतता से, पगइपयणुकोह-स्वभाव से ही पतले क्रोध, मिउमद्दवसंपण्णयाए-अत्यंत मृदुता (नम्रता से युक्त होने से), अल्लीणयाए-अलीनता (गृद्धि रहित)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org