________________
१८९०
भगवती सूत्र-श. ११ उ. ९ राजपि शिव का वृत्तांत
सफासाइं पि अफासाई पि अण्णमण्णबद्धाई अण्णमण्णपुट्ठाइं जावघडताए चिटुंति ।
११ उत्तर-हंता अस्थि ।
१२ प्रश्न-अस्थि णं भंते ! लवणसमुद्दे दवाई सवण्णाइं पि अवण्णाई पि सगंधाई पि अगंधाई पि सरसाइं पि अरसाई पि सफासाइं पि अफासाइं पि अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाई जावघडनाए चिट्ठति ।
१२ उत्तर-हंता अस्थि ।
१३ प्रश्न-अस्थि णं भंते ! धायइसंडे दीवे दवाई सवण्णाई पि एवं चेव, एवं जाव-सयंभूरमणसमुद्दे ?
१३ उत्तर-जाव हंता अस्थि ।
१४-तएणं सा महतिमहालिया महम्मपरिसा समणस्स भगवओ महावीरस्स अंतियं एयमढे सोचा णिसम्म हट्ट-तुट्ठा समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता जामेव दिसं पाउन्भूया तामेव दिसं पडिगया।
१५-तए णं हथिणापुरे णयरे सिंघाडग० जाव--पहेसु बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ-'जण्णं देवाणुप्पिया ! सिवे रायरिसी एवमाइक्खइ जाव परूवेह-अस्थि णं देवाणुप्पिया ! ममं अइसेसे गाणे जाव-समुद्दा य,' तं णो इणटे समढे, समणे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org