________________
१८४७
भगवती सूत्र-श. ११ उ. १ उत्पल के जीव
......१८४० ७ उत्तर-गोयमा ! णो अबंधगा, बंधए वा, बंधगा वा । एवं जाव अंतराइयस्स।
८ प्रश्न-णवरं आउयस्स पुच्छा ।
८ उत्तर-गोयमा ! १ बंधए वा, २ अबंधए वा, ३ बंधगा वा, ४ अबंधगा वा; ५ अहवा बंधए य अबंधए य ६ अहवा बंधए य अवंधगा य, ७ अहवा बंधगा य अबंधए य, ८ अहवा बंधगा य अबंधगा य एते अट्ठ भंगा ।
९ प्रश्न-ते णं भंते ! जीवा णाणावरणिजस्स कम्मस्स किं वेयगा अवेयगा ? __९ उत्तर-गोयमा ! णो अवेयगा, वेयए वा वेयगा वा । एवं जाव अंतराइयस्स।
.१० प्रश्न ते णं भंते ! जीषा किं सायावेयगा असायावेयगा ? - १० उत्तर-गोयमा ! सायावेयए वा, असायावेयए वा अट्ठ भंगा। ___ ११ प्रश्न-ते णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं उदई अणुदई ?
११ उत्तर-गोयमा ! णो अणुदई, उदई वा उदइणो वा । एवं जाव अंतराइयस्स ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org