________________
१७७४
भगवती सूत्र-श. ९ उ. ३४ ऋषि-घातक अनंत जीवों का घातक
মি-ঘানক অতন অনিী কা ঘনক
४ प्रश्न-पुरिसे णं भंते ! इसिं हणमाणे किं इसिं हणइ, णोइसिं हणइ ?
४ उत्तर-गोयमा ! इसिं पि हणइ णोइसि पि हणइ । प्रश्न-से केणटेणं भंते ! एवं वुचइ-जाव णोइसि पि हणइ ?
उत्तर-गोयमा ! तस्स णं एवं भवइ-एवं खलु अहं एगं इसिं . हणामि, से णं एगं इसिं हणमाणे अणंते जीवे हणइ, से तेणटेणं णिक्खेवो।
___ ५ प्रश्न-पुरिसे णं भंते ! पुरिसं हणमाणे किं पुरिसवेरेणं पुढे, णोपुरिसवेरेणं पुढे ? __५ उत्तर-गोयमा ! णियमं ताव पुरिसवेरेणं पुढे, अहवा पुरिसवेरेण य णोपुरिसवेरेण य पुढे अहवा पुरिसवेरेण य णोपुरिसवेरेहि य पुढे; एवं आसं, एवं जाव चित्तलगं, जाव अहवा चित्तलावेरेण य गोचित्तलावेरेहि य पुढे ।
६ प्रश्न-पुरिसे णं भंते ! इसिं हणमाणे किं इसिवरेणं पुढे, णोइसिवेरेणं पुढे ?
६ उत्तर-गोयमा ! णियमं ताव इसिवेरेण य णोइसिवेरेहि य पुढे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org