SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्र-श. ६ उ. ३ कर्म और उनकी स्थिति ९५७ कर्म और उनकी स्थिति १४ प्रश्न-कइ णं भंते ! कम्मप्पगडीओ पण्णत्ताओ ? १४ उत्तर-गोयमा ! अट्ट कम्मप्पगडीओ पण्णत्ताओ, तं जहाणाणावरणिजं दरिमणावरणिज्ज, जाव-अंतराइयं । १५ प्रश्न-णाणावरणिजस्म णं भंते ! कम्मस्म केवइयं कालं बंधट्टिइ पण्णत्ता ? १५-उत्तर-गोयमा ! जहण्णेणं अंतोमुहत्तं, उपकोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहरसाइं अवाहा, अबा. हृणिया कम्मट्टिइ-कम्मणिसेओ, एवं दरिसणावरणिजं पि, वेयणिजं जहण्णेणं दो समया उक्कोसेणं जहा णाणावरणिजं, मोहणिजं जहण्णेणं अंतोमुहुत्तं, उस्कोसेणं मतरिसागरोवमकोडाकोडीओ, सत य वासप्तहस्साणि (अबाहा) अबाहूणिया कम्मट्टिइ-कम्मणिमेओ, आउगं जहणणेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाणि पुवकोडितिभागमभहियाणि, कम्मट्ठिइ-कम्मणिसेओ, णामगोयाणं जहण्णेणं अट्ठ मुहुत्ता, उक्कोसेणं वीसं सागरोवमकोडाकोडीओ, दोण्णि य वाससहस्साणि अबाहा, अबाहूणिया कम्मटिइ-कम्मणिसे ओ, अंतराइयं जहा णाणावरणिज्ज । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004087
Book TitleBhagvati Sutra Part 02
Original Sutra AuthorN/A
AuthorGhevarchand Banthiya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2006
Total Pages560
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy