________________
भगवती सूत्र-श. ६ उ. ३ कर्म और उनकी स्थिति
९५७
कर्म और उनकी स्थिति
१४ प्रश्न-कइ णं भंते ! कम्मप्पगडीओ पण्णत्ताओ ?
१४ उत्तर-गोयमा ! अट्ट कम्मप्पगडीओ पण्णत्ताओ, तं जहाणाणावरणिजं दरिमणावरणिज्ज, जाव-अंतराइयं ।
१५ प्रश्न-णाणावरणिजस्म णं भंते ! कम्मस्म केवइयं कालं बंधट्टिइ पण्णत्ता ?
१५-उत्तर-गोयमा ! जहण्णेणं अंतोमुहत्तं, उपकोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहरसाइं अवाहा, अबा. हृणिया कम्मट्टिइ-कम्मणिसेओ, एवं दरिसणावरणिजं पि, वेयणिजं जहण्णेणं दो समया उक्कोसेणं जहा णाणावरणिजं, मोहणिजं जहण्णेणं अंतोमुहुत्तं, उस्कोसेणं मतरिसागरोवमकोडाकोडीओ, सत य वासप्तहस्साणि (अबाहा) अबाहूणिया कम्मट्टिइ-कम्मणिमेओ, आउगं जहणणेणं अंतोमुहुत्तं, उक्कोसेणं तेत्तीसं सागरोवमाणि पुवकोडितिभागमभहियाणि, कम्मट्ठिइ-कम्मणिसेओ, णामगोयाणं जहण्णेणं अट्ठ मुहुत्ता, उक्कोसेणं वीसं सागरोवमकोडाकोडीओ, दोण्णि य वाससहस्साणि अबाहा, अबाहूणिया कम्मटिइ-कम्मणिसे ओ, अंतराइयं जहा णाणावरणिज्ज ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org