________________
भगवती सूत्र - श. १ उ. ८ बाल पंडितादि का आयुबन्ध
शतक १ उद्देशक ८
बाल पंडितादि का आयुबन्ध
रायगि समोर | जाव - एवं वयासी :२५९ प्रश्न - एगंतबाले णं भंते ! मणुस्से किं णेरइयाज्यं पकरेह तिरिक्खाज्यं पकरेह, मणुस्साउयं पकरेह, देवाउयं पकरेह ? णेरहयाज्यं किच्चा रइएस उववज्जइ, तिरियाज्यं किचा तिरिएसु उववज्जह, मणुस्साज्यं किच्चा मणुस्सेसु उववज्जह, देवाउयं किवा देवलोगे सु उववज्जइ ?
२५९ उत्तर - गोयमा ! एगंतवाले णं मणुस्ले णेरहयाउयं पि पकरेs, तिरिया उयं पि पकरेइ, मणुस्साउयं पि पकरेइ, देवाउयं पि पकरेs | रइयाज्यं पि किवा णेरइएसु उववज्जइ, तिरियाज्यं पि किंवा तिरिएस ज्ववज्जइ, मणुस्साज्यं पि किया मणुस्सेसु उववज्जइ, देवाउयं पि किवा देवलोगेसु उववज्जइ ।
२६० प्रश्न - एगंतपंडिए णं भंते! मणुस्से किं णेरइयाज्यं पकरेह, जाव - देवाउयं किया देवलोएस उववज्जर ?
२६० उत्तर - गोयमा ! एगंतपंडिए णं मणूसे आउयं सिय पकरेह, सिय णो पकरेs; जह पकरेह मो णेरइयाउयं पकरेह, णो तिरियाज्यं पकरेह, णो मणुस्साउयं पकरेह, देवाउयं पकरेs |
Jain Education International
३११
For Personal & Private Use Only
www.jainelibrary.org