SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्र - श. १ उ. ३ अस्तित्व नास्तित्व १२२ उत्तर - गोयमा ! पयोगसा वि तं वीससा वितं । १२३ प्रश्न - जहा ते भंते! अस्थित्तं अस्थित्ते परिणमइ, तहा ते नत्थित्तं नत्थिते परिणमह ? जहा ते नत्थित्तं नत्थित्ते परिणमइ, तहा ते अत्थितं अस्थित्ते परिणमइ ? १७३ १२३ उत्तर - हंता, गोयमा ! जहा मे अत्थितं अत्थित्ते परिणमह, तहा मे नत्थित्तं नत्थित्ते परिणमइ । जहा मे नत्थित्तं नत्थित्ते परिणम, तहा मे अत्थित्तं अथित्ते परिणम । १२४ प्रश्न - से पूर्ण भंते ! अस्थित्तं अस्थित्ते गमणिज्जं ? १२४ उत्तर - जहा 'परिणमइ' दो आलावगा, तहा ते इह “गमणिज्जेण वि दो आलावगा भाणियब्वा । जाव - जहा मे अत्थितं अत्थिते गमणिज्जं । १२५ प्रश्न - जहा ते भंते ! एत्थं गमणिज्जं तहा ते इहं गमणिज्वं, जहा ते इहं गमणिज्जं तहा ते एत्थं गमणिज्जं ? १२५ उत्तर - हंता, गोयमा ! जहा मे एत्थं गमणिनं जावतहा मे एत्थं गमणिज्जं । विशेष शब्दों के अर्थ - अत्थित्तं - अस्तित्व, नत्थितं नास्तित्व, परिणमइपरिणमता है, पओगसा -- प्रयोग से-पर- प्रेरणा से, वीससा -- विवसा - स्वाभाविक रूप से, ; गमणिज्जं गमनीय, आलावगा-आलापक । Jain Education International भावार्थ - १२१ प्रश्न - हे भगवन् ! क्या अस्तित्व, अस्तित्व में परिणत होता है और नास्तित्व नास्तित्व में परिणत होता है ? For Personal & Private Use Only - www.jainelibrary.org
SR No.004086
Book TitleBhagvati Sutra Part 01
Original Sutra AuthorN/A
AuthorGhevarchand Banthiya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2008
Total Pages552
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy