________________
षड्दर्शन समुच्चय भाग - १, श्लोक - ४३, सांख्यदर्शन
अत्र प्रमाणस्य सामान्यलक्षणमुच्यते-' अर्थोपलब्धिहेतुः प्रमाणं' इति । अथोत्तरार्धे मानत्रितयं चप्रमाणत्रितयं च, अत्र - सांख्यमते । किं तदित्याह - प्रत्यक्षं प्रतीतं, लैङ्गं - अनुमानं, शाब्दं चागमः । चकारोऽत्रापि संबन्धनीयः । तत्र प्रत्यक्षलक्षणमाख्यायते-'श्रोत्रादिवृत्तिरविकल्पिका प्रत्यक्षं' इति । 'श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैति पञ्चमी' इति । श्रोत्रादीनीन्द्रियाणि तेषां वृत्तिर्वर्तनं परिणाम इति यावत्, इन्द्रियाण्येव विषयाकारपरिणतानि प्रत्यक्षमिति हि तेषां सिद्धान्त: । अविकल्पिका नामजात्यादिकल्पनारहिता शाक्यमताध्यक्षवद्व्याख्येयेति । ईश्वरकृष्णस्तु “प्रतिनियताध्यवसायः श्रोत्रादिसमुत्थोऽध्यक्षम् ” [ ] इति प्राह । अनुमानस्य त्विदं लक्षणम्"-1 पूर्ववच्छेषवत्सामान्यतोदृष्टं चेति त्रिविधमनुमानमिति । तत्र नद्युन्नतिदर्शनादुपरिवृष्टो देव इत्यनुमीयते यत्तत्पूर्ववत् । तथा समुद्रोदकबिन्दुप्राशनाच्छेषं जलं क्षारमनुमानेन ज्ञायते, तथा स्थाल्यां सिक्थैकचम्पनाच्छेषमन्नं पक्वमपक्कं वा ज्ञायते तत्शेषवत् । यत्सामान्यतो दृष्टं तल्लिङ्गलिङ्गिपूर्वकम्, यथा त्रिदण्डर्दशनाददृष्टोऽपि लिङ्गी परिव्राजकोऽस्तीत्यवगम्यते इति त्रिविधम् । अथवा तल्लिङ्गलिङ्गिपूर्वकमित्येवानुमानलक्षणं सांख्यैः समाख्यायते - 19 । शाब्दं त्वाप्तश्रुतिवचनम्, आप्ता रागद्वेषादिरहिता ब्रह्मसनत्कुमारादयः, श्रुतिर्वेदः तेषां वचनं शाब्दम् ।
D-18_
२५८
टीकाका भावानुवाद :
अब प्रमाण का सामान्यलक्षण कहा जाता है। "अर्थ की (पदार्थ की) उपलब्धि (ज्ञान) के कारण को प्रमाण कहा जाता है । "
श्लोक के उत्तरार्ध में तीन प्रमाण का सूचन किया था, उसे अब कहते है । प्रमाण तीन है ।
प्रश्न : कौन से तीन प्रमाण है ?
उत्तर : (१) प्रत्यक्ष, (२) अनुमान और (३) आगम, ये तीन प्रमाण है 1
I
उसमें (प्रथम) प्रत्यक्ष प्रमाण का लक्षण कहते है - नाम-जाति विकल्पो से रहित श्रोत्रेन्द्रिय इत्यादि इन्द्रियों की वृत्ति को प्रत्यक्ष कहा जाता है । वहाँ श्रोत्र, त्वक्, चक्षु, जिह्वा और नासिका, ये पांच इन्द्रियां है, वे पाँच इन्द्रियो के परिणाम को ही प्रत्यक्ष कहा जाता है । सांख्यो का विषयाकार परिणत इन्द्रियो को ही प्रत्यक्ष प्रमाण मानने का सिद्धांत है । संक्षिप्त में नाम - जाति आदि कल्पना से रहित A “ इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तूपरागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम् " ।। यो. सू. व्यास भा० पृ० २७ ।। " कापिलास्तु श्रोत्रादिवृत्तेः प्रत्यक्षत्वमिच्छति" ।। प्रमाणसमु० पृ. ६४ । । । ।न्याय वा० पृ० ४३ । । “वार्षगण्यस्यापि लक्षणमयुक्तमित्याह - श्रोत्रादिवृत्तिरिति । ।" न्यायवा० ता० टी पृ १५५ ।। न्यायमं० पृ १०० ।। तत्वोप० ६१ ।।
(D-18-19) - तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org