________________
षड्दर्शन समुच्चय भाग - १, श्लोक - ५, बौद्धदर्शन
जैसे कि, (१) “ग्रामादौ घोषः " गांव में झोपडीयाँ (कुटिया) है। अर्थात् गांव के समीप में (पासमें) झोपडीयाँ है । यहाँ आदि पद से सामीप्य अर्थ लगता है । (२) "ब्राह्मणादयः वर्णाः" अर्थात् ब्राह्मण प्रथम है, ऐसे (चार) वर्ण है। यहां आदि पद व्यवस्था में है । (३) “आढ्या देवदत्तादयः” देवदत्त जैसा धनवान है। यहां "आदि" पद प्रकारवाचि है । (४) "स्तम्भादयः गृहाः " स्तंभादि अवयव ही घर है। यहाँ आदि पद अवयववाचि है ।
४२
ये (चार में से) आदि पद यहां व्यवस्था अर्थ में है । अर्थात् दुःखादीनां आर्यसत्यानां दुःख प्रथम है, ऐसे चार आर्यसत्य है । यहाँ आदि शब्द क्रम की व्यवस्था सूचित करता है । अर्थात् व्यवस्था अर्थ में इस्तेमाल हुआ है | ॥४॥
अथ दुःखतत्त्वं व्याचिख्यासुराह - अब (चार आर्यसत्यो में ) प्रथम दुःखतत्त्व की व्याख्या करने की इच्छा से कहते है कि
-
(मूल श्लो०) A- 68 दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रर्कीतिताः । A 69 विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।। ५ ।।
श्लोकार्थ : विज्ञान, वेदना, संज्ञा, संस्कार और रुप, वे पांच स्कंध को ही संसारी जीवो का दुःख कहा है।
दुःखं दुःखतत्त्वं किमित्याह । संसरन्ति स्थानात्स्थानान्तरं भवाद्भवान्तरं वा गच्छन्तीत्येवंशीलाः संसारिणः, स्कन्धाः सचेतना अचेतना वा परमाणुप्रचयविशेषाः । ते च स्कन्धाः पञ्च प्रकीर्तिताः । वाक्यस्य सावधारणत्वात्पञ्चैवाख्याताः, न त्वपरः कश्चिदात्माख्यः स्कन्धोऽस्तीति । के ते स्कन्धा इत्याह । विज्ञानमित्यादि । विज्ञानस्कन्धः, वेदनास्कन्धः, संज्ञास्कन्धः, संस्कारस्कन्धः, रूपस्कन्धश्च । एवशब्दः पूरणार्थे, चशब्दः समुच्चये । तत्र रूपविज्ञानं रसविज्ञानमित्यादि निर्विकल्पकं विज्ञानं विशिष्टज्ञानं A- 70 विज्ञानस्कन्धः । निर्विकल्पकं च ज्ञानमेवंरूपमवसेयम् । “अस्ति ह्यालोचनं (ना) ज्ञानं प्रथमं निर्विकल्पकं । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ।।१।।” [ मीमां श्लो० प्रत्य० ११२] इति ।
सुखा दुःखा अदुःखसुखा चेति वेदना A- 71 वेदनास्कन्धः । वेदना हि पूर्वकृतकर्मविपाकतो जायते । तथा च सुगतः कदाचिद्भिक्षामटाट्यमानः कण्टकेन चरणे विद्धः प्राह-" इत एकनवते कल्पे शक्त्या मे पुरुषो हतः । तत्कर्मणो विपाकेन पादे विद्धोऽस्मि भिक्षवः ।। " इति ।।
टीकाका भावानुवाद :
प्रश्न : दु:ख अर्थात् दुःखतत्त्व क्या है ?
(A-68-69-70-71 ) तु० पा० प्र० प० ।
Jain Education International
For Personal & Private Use Only
www.jalnelibrary.org