________________
षड्दर्शन समुच्चय भाग - १, श्लोक - १
A-35
तथा विनयेन चरन्तीति वैनयिका: 4-29, A-30 वसिष्ठ पराशरवाल्मीकिव्यासेलापुत्रसत्यदत्तप्रभृतयः । एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा वेदितव्याः । ते च द्वात्रिंशत्संख्या अनोपायेन द्रष्टव्या:A-31 । सुरनृपतियतिज्ञातिस्थविराधममातृपितृरूपेष्वष्टसु स्थानेषु कायेन मनसा वाचा दानेन च देशकालोपपन्नेन विनयः कार्य इति चत्वारः कायादयः स्थाप्यन्ते । चत्वारश्चाष्टभिर्गुणिता जाता द्वात्रिंशत् ।। एवमेतानि त्रीणि शतानि त्रिषष्ट्यधिकानि परदर्शनानां भवन्ति । अथवा लोकस्वरूपेऽप्यनेके वादिनोऽनेकधा विप्रवदन्ते । तद्यथा । A-32 केचिन्नारीश्वरजं जगन्निगदन्ति । परे सोमाग्निसंभवम् । वैशेषिका द्रव्यगुणादिषड्विकल्पम् । केचिन्काश्यपकृतम् ^ - 33 | परे दक्षप्रजापतीयम् । केचिद् A-34 ब्रह्मादित्रयैकमूर्तिसृष्टम् । वैष्णवा विष्णुमयम् - । A-36 पौराणिका विष्णुनाभिपद्म^-37जब्रह्मजनित(मातृज) म् । ^-38 ते एव केचिदवर्णम् ब्रह्मणा वर्णादिभिः सृष्टम् । केचित्कालकृतम् । A-3 परे क्षित्याद्यष्टमूर्तीश्वरकृतम् । A-40 अन्ये ब्रह्मणो मुखादिभ्यो ब्राह्मणादिजन्मकम् । A41 सांख्याः प्रकृतिप्रभवम् । ^-42 शाक्या विज्ञप्तिमात्रम् । अन्य एकजीवात्मकम् । केचिदनेकजीवात्मकम् । परे पुरातनकर्मकृतम् । अन्ये स्वभावजम् । ^-43 केचिदक्षरजातभूतोद्धृतम् । केचिदण्डप्रभवम् 1-44 | आश्रमी A-4-त्वहेतुकम् । A-46 पूरणो नियतिजनितम् । पराशर: 4-47 परिणामप्रभवम् । केचिद्यादृच्छिकम् । नैकवादिनोऽनेकस्वरूपम्^-48 । तुरुष्का गोस्वामिनामै (म) कदिव्यपुरुषप्रभवम् । इत्यादयोऽनेके वादिनो विद्यन्ते । एषां स्वरूपं लोकतत्त्वनिर्णयात् हारिभद्रादवसातव्यम् ।
२९
टीकाका भावानुवाद :
३२
विनय से आचरण करे वह वैनयिक । वसिष्ठ, पराशर, वाल्मिकी, व्यास, इलापुत्र, सत्यदत्त इत्यादिक (७)वैनयिक जानना । (अर्थात् " विनय ही स्वर्गादि का कारण है" - ऐसा मत रखनेवाले को वैनयिक जानना।) वैनयिक लिंग, आचार या शास्त्रो को धारण नहीं करते है । (केवल) विनय का स्वीकार करना यही उनका लक्षण जानना । अर्थात् विनय का स्वीकार करके वर्तन करनेवाले वैनयिक है। वे उपाय जानना । देव, राजा, यति, ज्ञाति, स्थविर, अधम, माता-पिता ये आठ स्थान के बारे में कायासे, मनसे, वचनसे तथा देश-काल के अनुसार दान से विनय करना चाहिये । इस प्रकार देवादि आठ के नीचे कायादि चार की स्थापना करे । इस प्रकार चार का आठ के साथ गुणन करने से ३२ भेद होते है । इस प्रकार (क्रियावादि के १८०, अक्रियावादि के ८४, अज्ञानवादियो के ६७, वैनयिको के ३२ भेद होने से) सब मिलाकर ३६३ परदर्शनो के भेद होते है ।
(७) वसिष्ठ पराशरजतुकणिवाल्मिकीरोमर्षिसत्यदत्तव्यासेलापुत्रोपमन्यवैन्द्रदत्तायस्थूणादीनां वैनयिकदृष्टीनां द्वात्रिंशत् । राजवर्तिक
(A-29-30-31-32-33-34-35-36-37-38-39-40-41-42-43-44-45-46-47-48 ) तु० पा० प्र० प० ।
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International