________________
* नयरहस्यप्रकरणम् है नय-परिज्ञानफलम् :
फलं पुनर्विचित्रनयवादानां जिनप्रवचनविषयरुचिसम्पादनद्वारा रागद्वेषविलय एव ।
अय एवायं भगवदुपदेशोऽपि - सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता। तं सव्वनयविसुद्धं जं चरणगुणट्ठिओ साहू ॥ आव. निर्यु. १०५५ ॥
चरणगुणस्थितिश्च परममाध्यस्थरूपा न राग-द्वेषविलयमन्तरेणेति तदर्थिना तदर्थं अवश्यं प्रयतितव्यमत्युपदेशसर्वस्वम्॥
॥ इति फलग्रन्थः ॥ ॥ नयरहस्य प्रकरणम् ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org