________________
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः टिप्पणी-१ यादवपति। २ जरा । ३ स्त्री। ४ जायमान।। ३९ ।।
॥टिट्टिभवर्णनम्॥ 'यवस्थितिस्थिरमनः! श्रृणु वर्णान्, 'य्वाकृतप्रमद! मोररवस्य। रेय्वप्रधान! निनदे प्रथमेऽरिय्व प्रकृद्! द्रविणलाभ ऋधक् स्यात्।।४०।।
टिप्पणी-१ यज्ञकरणलक्षणा। २ स्त्री। ३ जगत्। ४ मर्दनकारिन्!।।
४०।।
'ल्योल्लसद्गुणगणप्रमणीनां, 'ल्यारिहार! लभते सुकलत्रम्। ' ल्यालिबान्धवयशोऽपररावे, 'ल्यग्रबर्हिण इलाप्रतिपाल!।। ४१ ।।
टिप्पणी-१ निलय। २ उद्धत । ३ नलिन्यालि।४ द्वितीय। ५ शब्दाग्र।। ४१ ।। 'लूस्थिताम्बुदविलोकनहर्षाऽलावरञ्जितजनस्य तृतीये। 'लूप्रमोदद! शिखण्डिन ऋद्धयऽलोचिरारव हलापतिभीतिः।। ४२।।
टिप्पणी–१ ख। २ ललनानन ।। ४२ ।। 'ल्लानाथतुग्वाहनकस्य रङ्गल्लष्टाचलानायक! चोरभीत्यै। 'ल्लाऽऽह्लाददातुः शिखिनः क्षणात् स्यालक्ष्मप्रतिज्ञेद्धतुरीयरावः।। ४३।।
टिप्पणी-१ गौरी। २ लोक।। ४३ ।। 'ल्वतातनामस्मृतिकान्तचेता, 'ल्विनाहिभुक् पञ्चमनिस्वनः स्यातृ। रेल्वभीतये चान्यजनाज्जनानां, ल्वपूजकानेकजनप्रमोदिन्!।। ४४॥
टिप्पणी१ लव। २ हे भूनाथ! ३ सूदन। ४ रुद्रकृष्ण ।। ४४ ।। व्यपोहतीलाप्रतिपाल! दुष्टां, व्यथां च सत्कर्म करोति शीघ्रम्। व्ययेन हीनस्य रवश्च षष्ठो, व्युपाधिराट्र सर्पभुजो विराजः।। ४५।।
___ टिप्पणी-१ पक्षिराजस्य ।। ४५ ।। व्रतीश्वराः शास्त्रविदो वदन्ति, व्रतावना मोररवस्य वर्णान्। व्रजद्रुजैतादृशकान् महीप! व्रजोत्तमाङ्गप्रवरावतंस!।। ४६ ।। श्यत्याशु दुःखं मनसो जनानां, 'श्याख्यां प्रभाते कथयन् मयूरः। श्यामादिवर्णैः शुभपिच्छदीप्तिः, श्यग्रो महीपाल! सुनीलकण्ठः।। ४७।।
टिप्पणी-१ आशीर्वचः ।। ४७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org