________________
२७
विद्वत्प्रबोधशास्त्रम् भ्रष्टकष्टशकुनज्ञ जना इति, भ्रन्तिहारिण ऋतं निगृणन्त्यरम्। भ्राः प्रलाप सविषाददुरारवं, भ्राग्रथाङ्गयुगलं विपदे भवेत्॥३१॥
टिप्पणी-१ दीप्तप्रताप!। २ दीप्तम्।। ३१ ।। भ्लासते नरपतेऽतिमनोहरं, भ्लासथूद्धतरथाङ्गयुगं तव। भ्लासमानतनुकं हृदयावनं, भ्लागिभस्तिकृतहृत्प्रमदोदयम्॥३२॥ टिप्पणी–१ दीप्तिः, प्रताप इति यावत्। २ दीप्त ।। ३२ ।।
॥चक्रवाकवर्णनम्॥ भ्वानाथसेवाविधिसावधान!, भ्वीशोल्लसत्सारसयुग्मदर्शः। भ्वानन्ददायी भवतीष्टसौख्य-भ्वैश्वर्यभोक्तः! पथि गच्छतो नुः।। ३३॥
टिप्पणी- १ गौरीनाथ। २ हे भूनाथ!। ३ धन।। ३३ ।। 'म्यावर्णिनीलाभविधायकं भवेम्या युक्तवामं यदि सारसद्वयम्। रेम्याऽर्हारिराजीहर! भूप! सारवं, म्याऽश्वेभमुख्याधिपते! महौजः॥३४॥
टिप्पणी-१ रमा। २ क्षमा। ३ हिंसा। ४ उष्ट्र ।। ३४ ।। 'प्रस्तुत्यकीर्ते नृप! सारसद्वयं, 'प्रेणायुतैकं सुकृतारवं वरम्। म्रक्षेण हीनं किल पार्श्वयामले, "प्रभ्रष्ट वक्त्युत्तमकन्यकापनम्।। ३५।।
__टिप्पणी–१ देव। २ हे मैथुनरहित!। ३ हसत् । ४ रोषेण । ५ द्वये।६ मृत्युरहित!।। ३५ ।। म्लानाङ्गभासां मनुजाधिनाथ!, म्लानिं गता वक्त्ररमा रिपूणाम्। म्लेयादथाशेषविपच्चयश्चा-ऽम्लानेति ते वक्ति 'सरोजयुग्मम्।।३६।। टिप्पणी-१ सारस।। ३६।।।
॥सारसवर्णनम्।। 'म्वापतेऽध्वनि विशां हि गच्छता, 'म्वस्थितस्य खलु 'वामनिस्वन!। म्वाय टिट्टिभपतत्रिणोऽगसे', म्वा-ऽऽमयादिरहितेश्वरश्रियः।। ३७।।
टिप्पणी-१धरापते!। २ वृक्ष। ३ वामशब्दः । ४ उत्तमाय । ५ क्षेमाय । ६ बन्धन ।। ३७।। य्यालीकृतस्तोत्रपवित्रचेतो,-ऽर्योर्वीपते! वै टिटिटीति दीप्तम्। य्याक्षेट्टिटीति प्रवरं च शान्तं, य्योऽस्या रवद्वन्द्वमुदाहरन्ति॥ ३८॥ 'याधिनाथ! विधिपूजनकी, 'याऽयुतोत्तमतनुर्विबुधाली। ग्रिव्रजप्रथितमुद्वदतीति, "ग्रप्रभ क्षितिप! टिट्टिभवर्णनम्।। ३९।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org