________________
२
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
ऋद्धिप्रदाता सततं त्रिलोक्या, ऋध्यन्महासंयमरम्यलक्ष्म्या । ऋजस्व' पुण्यानि विशां वरश्रीः ऋश्येङ्ग' पद्मप्रभतीर्थनाथ।। ९।। ॠकारमन्त्रेण सुजप्त एष, ॠदायकः स्यान्नितरा जनानाम् । ॠभूत्करैरक्र्कितपादपद्म, ऋतामृतश्रीश्च सुपार्श्वसार्वः ।। १० ।। 'लृतकनतजनानां मङ्गलानि प्रदेयाः (प्रदद्या:) लृफिडकपटहारी सार्वचन्द्रप्रभ त्वम् । लृतनययतिराज्या' गीतविख्यातकीर्त्ति
लृरिव' विशदतेजाः केवलज्ञानभास्वान्।। ११ ।। ऌभ्विन्द्रभूमीन्द्रकृतोपचर्य", ॡकारमन्त्रोपमनामधेयः । ऌलोकचक्रस्य११ ददातु बुद्धी -ऌजातसेव्यः १२ सुविधिः स्वयम्भूः।। १२ ।। एधित्वगम्भीर उदारचेता, एनांसि नाशं नयतान्मुनीनाम् । एषोऽब्जसौम्याननशीतलेश, एकाग्रसद्ध्यानमना जिनेश: ।। १३ ।। ऐश्वर्यवृद्ध्यै भवताद्धतांहा, ऐरावताङ्गोपमवर्ण्यवर्णः ।
ऐन्द्रीं श्रियं योऽनुचकार सद्य, ऐश्यश्रियैकादशतीर्थपः सः ।। १४ ।। ओघं मघानां विदधातु देवा ओजोयुता यस्य यशः स्तुवन्ति ।
ओकः कलानां च लसद्गुणाल्या, ओर्जाप्रदः १४ श्रीजिनवासुपूज्यः ।। १५ ।।
१. स्तोतव्यज्ञानेत्यर्थः ।
३. धनदायकः । ५. प्राप्तमुक्तिश्रीः ।
६. सत्यकथनलृलोकानाम् ।
७. ऋक् गतौ, इग्रति मिथ्यात्वं प्राप्नुवन्ति ये ते ऋफिड़ा:, कुतीर्थिन इत्यर्थः । बाहुलकात् फिडक् प्रत्ययः। ततः ऋफिडादीनां डश्च इत्येनन ऋकारस्वरस्य लृत्वे लृफिडास्तेषां कपटं हरतीत्येवंशीलः लृफिडकपटहारी ।
Jain Education International
२. पाकीकुरु ।
४. सुरसङ्घैः ।
८. लृः सप्तर्षीणां माता तस्यास्तनयाः पुत्रा लृतयास्ते ते यतिनश्च लृतनययतिनः सप्तर्षय इत्यर्थः, तेषां राजी श्रेणिस्तया ।
९. अग्निः ।
११. मूर्खजनवृन्दस्य ।
१३. समुद्रगम्भीरः ।
१४. आ समन्तात् ऊर्जां जीवनं प्रददाति यः स तथा ।
१०. सुरेन्द्र भूपतिकृतसेवः । १२. नागकुमारसेव्यः ।
For Personal & Private Use Only
www.jainelibrary.org