________________
चतुर्दशस्वरस्थापनवादस्थलम्
११७
1
स्वरसंज्ञा भवन्ति । स्वर १४ अ आ इ ई उ ऊ ऋ ऋ लृ ऌ ए ऐ ओ औ । यथा अनुकरणे ह्रस्वकारोऽस्ति तथा दीर्घोऽप्यस्तीति मतमिति । तथा च हैमव्याकरणसूत्रम् 'औदन्ताः स्वराः ' [ सिद्धहैम. १.१.४ वृत्तिश्चास्य- 'औकारावसाना वर्णाः स्वरसंज्ञा भवन्ति । तकार उच्चारणार्थः । अ आ इ ई उ ऊ ऋ ऋ लृ ऌ ए ऐ ओ औ । औदन्ता इति बहुवचनं वर्णेष्वपि पठितानां दीर्घपाठोपलक्षितानां प्लुतानां संग्रहार्थं, तेन तेषामपि स्वरसंज्ञेति । '
? [
-
तथा च काव्यकल्पलतासूत्रम् - विकृति स्रोतस्विन्यः चतुर्दश तु ] इति ।
तथा च हैमानेकार्थसूत्रम् स्वरः शब्देऽपि षड्जादौ [ अनेकार्थ कां . २ श्लो. ४७७ ] इति । 'अच्' इति अकारादीनां चतुर्दशानां वर्णानां पाणिनीया संज्ञा । तत्र यथा 'एकस्वरं चित्रमुदाहरन्ति' [ हैमानेकार्थटीका ।
] इति
तथा च विश्वप्रकाशकार:
-
स्वरोऽकारादिमात्रासु मध्यमादिषु च ध्वनौ । उदात्तादिष्वपि प्रोक्तः, [ विश्वप्र० रान्तवर्म ९ हलायुधोऽपि -
'अकारादावुदात्तादौ षड्जादौ निस्वने स्वरः ।
[
Jain Education International
] इति ।
तथा वर्णनिर्घण्टौ चामुण्डोऽपि -
अकारादीनां मातृकानुक्रमेण नामानि न्यबध्नात् । तद्यथाअकारोऽथ निगद्यते
श्रीकण्ठः केशवस्त्वाद्यो ह्रस्वो ब्राह्मणकः शिवः । आयुर्वेदः कलाढ्यश्च मृतेशः प्रथमोऽपि च ।
] इति ।
१. काव्यकल्पलता..
रज्जुसूत्रं पूर्वमहाकुले करिपिण्डप्रकृति इति पाठो विद्यते कै. प्रतौ ।
२. अकारादिषु वर्षेषु षद्जादिषु सप्तसु उदात्तादिषु विज्ञेयः । प्राणियां च स्वरे स्वरः ।।८६३ ।। कां ५५.७७ इति । धनञ्जयोऽपि इति पाठोऽधिकः कै. प्रतौ ।
For Personal & Private Use Only
रत्नपुरुषत्वे य स्वप्नाः जीवाजीवोपकरणगुणिनाग्रगारं
www.jainelibrary.org