________________
श्री श्रीवल्लभीय- लघुकृति - समुच्चयः
हे अमम ! = हे सर्वजीवरक्षणपर! हे गगन! गगक्षम आकाशगामिलब्धित्वात् । हे अक्षगक्षक्ष ! अक्षगम् = इन्द्रियवशगं यत् क्षं = क्षत्रं वपुस्तत्र तपः प्रभृतिभिः क्षयकारित्वात् क्ष राक्षस्यतुल्यसाधोः तां तां लक्ष्मीं प्रति स्मरणमपि मा अय=मागच्छ=तां कां ? या अपरोक्षक्षरोपमा । शेषं पूर्ववत् । किं० मुनिः अमाता: = = स्वजनादिसंगरहित: । चतुर्थोऽयमर्थः।४।
१०४
यामाता० । अस्यायमर्थः
यत्र अन्यक्रियापदं श्रूयते तत्रास्थिता भवतां परः प्रयुज्यन्ते इति वचनात् । या=लक्ष्मीः क्षरतीति क्षरम् अनेन्दुधनुरादिवस्तु तेन उपमा यस्याः सा क्षरोपमा अशाश्वताऽस्ति, ता लक्ष्मीश्चपलाऽस्तीत्यर्थः । हे मातामत मादृक्ं मनसशब्दयोः
=
प्रत्यये माता कथिता । अममतानिर्ममत्वं येन स तस्य सम्बोधनं हे माता मममत ! | हे अमायाम ! न विद्यते मानसी व्यथा अमाऽशरीररोगाश्च यस्य सः तस्य सम्बोधनं हे माया हे अनेन विद्यते इ:- कामो यस्य तस्यामन्त्रणं हे ने ! हे क्षक्षग! 'कै गैरै शब्दे' [पा.धा. ९८२ = ८२, ९७५] इति धातुः [ ]। गानं गण्डप्रत्ययोः गं गानं गीतं तरपक्षः क्षेत्रं राक्षसे क्षं स्तथा क्षेत्रे इत्यनेकाक्षरनाममालावचमात् । क्ष शब्देन क्षेत्रं = स्थानं गन्धर्वलोकः तत्तत्तदीयपञ्चमस्वरोद्गार श्रवणव्याक्षेपकत्वादिना निजसकलसमाधेः ध्यानस्यानर्थहेतुत्वात् क्षं, राक्षसं गच्छसिगम्लृ गतौ ' गत्यर्था ज्ञानार्थाः । गक्षक्षग परमार्थतस्तु परमब्रह्मणि लीनमनस्कत्वात् बहिर्भिरुपाधिभिरप्रतिहतः परमयोगीन्द्र इत्यर्थः । हे अपरोक्ष ! परोक्षः = इन्द्रियज्ञानादिगोचरः, न तादृक् अपरोक्षः प्रत्यक्षः विगतसकलाविद्यामला योगिनां प्रत्यक्षः, तस्य सम्बोधनं हे अपरोक्ष ! हे आदिविष्णो ! तां पूर्वोक्तविशेषणविशिष्टाः संसारवटकोटरान्ताः वात......... त्यागा हे यां लक्ष्मीम् उपदेशरूपतया द्रक्ष= व्याप्नुहि अक्षौ व्याप्तौ च अस्मान् प्रति व्याकुरु इति विशेषम्। त्वं किं विशिष्टः तृप्लवन तरणयोरिति [ सि. है. धा. २७] तरति विस्तरं संसारसागरम् इति तारः । पुनः किम्भूतस्त्वं ? गने व्योम्नि इरौ गमनं यस्य स। हे क्षम! सकलजगज्जन्तुरक्षासमर्थः ।
इति पञ्चमोऽर्थः ।
[लि । चिमनक्षागरगणिना । मुडाडा मै]
Jain Education International
=
For Personal & Private Use Only
www.jainelibrary.org