________________
९८
श्रीश्रीवल्लभीय-लघुकृति-समुच्चयः इति। एवं च सति अत्र छन्दोभङ्गः स्यात् इति संशयविनाशाय निवेदयामःमैवम्, अहो विश्वहंस विश्वगरुडः, गौश्च वृषभ इति विविगावः । तुल्यरूपस्य विशब्दस्य सत्यपि अर्थद्वये गोशब्देन त्रिपदत्वात् द्वन्द्वसमासो, न चात्र स्यादावसंख्येयः [ ] इति सूत्रेण विवीत्यत्र सहोक्तिः, एकशेषश्चेति । यदि शब्दैक्यं तदर्थबाहुल्यं तुल्यरूपत्वं च स्यात्तर्हि सहोक्तिरेकशेषश्च स्यात् । यथाअक्षाः, हरिण्यौ, रोहिण्यौ, वृक्षौ इति। न च तथैवमत्र, किन्तु त्रिपदो द्वन्द्व इत्यलमतिप्रसङ्गेन।
पुनः किम्भूताः केशाः? अब्जाम्बुनगौकसः, अब्जञ्च-कमलम्, अम्बु च=जलम्, नगश्च पर्वतः इति द्वन्द्वे अब्जाम्बुनगाः । यथाक्रमम् एते ओक:=गृहं निवसनस्थानमिति यावत् येषां ते अब्जाम्बुनगौकसः। किमुक्तं भवति? अब्जौका: ब्रह्मा पद्मासनत्वात् ब्रह्मणः, अम्ब्वोकाः कृष्णः जलशयत्वाद्विष्णोः, नगौका: शम्भुः हिमाद्रिवसनाच्छम्भोरिति । एवम्विधाः केशाः वः शं दद्युरिति श्लोकार्थः।
कृतश्चायं श्रीज्ञानविमलमहोपाध्यायमिश्राणां शिष्यवाचनाचार्य श्रीवल्लभगणिभिः । स च शिष्यादिभि
र्वाच्यमानंश्चिरं नन्द्यात् श्रीशारदाप्रसादात्।
पं. महिमामेरु ले.।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org