________________
८८
श्रीश्रीवल्लभीय- लघुकृति-समुच्चयः मत्स्याः कुत्र क्रीडन्ति? इति प्रश्ने, उत्तरम्- अप्सु पानीयेषु ।
मुरजित्=नारायणः प्रवदति-कथयति कापिले सांख्यमते भोगभाक् भोगान् राज्य-सुख-धन-पालन-भोजन-वेश्या-भृतीर्भजन्तीति भोगभाक् कः? भजो ण्विः [३/२/६२] इति ण्विः। इति प्रश्ने, उत्तरम्- अना, हे अ! नारायणः, पुरुषः, आत्मेत्यर्थः । वा- सांख्यमते हि प्रकृतिः कर्ता, आत्मानभोक्ता। यदवादीत्– अमूर्तश्चेतनो भोगी नित्यः- सर्वगतोऽक्रियः । अकर्ता निर्गुणः सूक्ष्म आत्मा कापिलदर्शने। (षड्दर्शन समुच्चय का-४१ गुणरत्नटीकायाम्) इति।
कीदृशेन प्रियेण वल्लभेन कीदृक् का न आलिङ्ग्यते? कथं भूता का? अपीति सम्भावनायां अव्ययम्। प्रणयभृत् प्रणय-प्रेमयाञ्चां विश्वासं वा बिभर्तीति क्विपि प्रणयभृत्, स्नेहवती सुरताभिलाषात्-सुरतयाचिका विश्वासवती वेत्यर्थः । स्वकीया परकीया वा नायिका, प्रणयः प्रेम्णि विस्त्रम्भे याच्ञाप्रसरयोरपि इति महेश्वरः [विश्वप्रकाश य-त्रिकम्-६५] इति प्रश्ने, उत्तरम्- अस्नातास्त्रीमङ्गलेप्सुना अस्नाता-अकृतस्नाना स्त्री स्वकीया परकीया वा नारी, स्त्रीशब्दस्य स्वकीयायाः परकीयायाश्च नायिकायाः सामान्येन नामत्वात्। मङ्गलेप्सुना=मङ्गलम् इप्सुर्मङ्गलेप्सुः न लोकाव्यय. [पा. सू. २/ ३/६९] इति षष्ठीनिषेधात् द्वितीयासमासः, तेन मङ्गलेप्सुना कल्याणं विवाञ्छिषुणा इत्यर्थः। अष्टदलकमलम्॥ १४ ॥
(प्सु
अ ।
स्त्री)
में
कीदृशो नाव इष्यन्ते तरीतुं वारि वारिधेः ?। अशिवध्वनिराख्याति तिर्यग्भेदं च कीदृशः?॥ १५॥
॥ अपराजयः॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org