SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ६२ श्री श्रीवल्लभीय- लघुकृति - समुच्चयः वृन्दम् ? ‘अरणम्’=निर्द्वन्द्वम् । पुनः किम्विशिष्टं वृन्दम् ? ' मोरारिमारोत्सवम्' 'मुर वेष्टने' [पा.धा. १४३०] मुरन्ति आत्मानमिति मोरा, अणन्तः, तेच ते अरयश्च भावशत्रवो मोरारयः तान् मथ्रातीति । क्वचित् [ सि.हे. ५/१/१७१] इति डे। मोरारिमम्। आ=समन्तात् राणां नराणाम् उत्सवः = हर्षो यस्मात् आरोत्सवम् । मोरारिमं च तत् आरोत्सवं चेति कर्मधारये मोरारिमारोत्सवं तत् । एवम्विधं मयमयां वृन्दं वन्दे ।। इति द्वितीयवृत्तार्थः ।। २ ।। अथ तृतीये वृत्तेऽर्हत्प्रणीतप्रवचनप्रणुतिं प्रकटयन्नाह - लक्ष्मीलक्षणलक्ष्यलक्षणगुणं कल्याणवाणव्रणं, वंशोद्धारवरं वरं वर वरं सेनासमूहक्षणम् । उद्यानं सदनं घनं घन घनं घानां घनं घं घनं, केलीको! ऽल कलं कचन्दनंवनं सल्लाच्छनं वाञ्छनम्।। ३।। अस्य व्याख्या - हे केलीको ! केलिः = क्रीडा अर्थात् सुकृतस्य तस्याः कुः-स्थानं केलीकुः तत्सम्बुद्धौ हे केलीको ! - हे सुमते ! 'कल्याणवाणव्रणम्' कल्याण:-कल्याणकारी वाण:- शब्दो येषामिति कल्याणवाणा:-तीर्थकृतस्तेषां व्रणः=वचनं तं कल्याणवाणव्रणं तीर्थकृदुदितसिद्धान्तलक्षणं त्वं वर= अङ्गीकुरु । अत एव घनं=प्रभूतं घम् - पापं अल-निवारय । 'घं पापम्' [ एकाक्षरनाममाला ३०] उच्यते सौभरिः । किम्भूतं कल्याणवाणव्रणम् ? 'लक्ष्मीलक्षणलक्ष्यलक्षणगुणम्' 'इलस् शये गतौ ' [ ] ' गत्यर्थानां प्राप्त्यर्थत्वात्' लक्ष्मीं=चारित्रश्रियं इलन्ति = प्राप्नुवन्तीति लक्ष्मीला :- साधवः तेषां क्षण: - उत्सवो यस्मादिति लक्ष्मीलक्षणः, लक्ष्या - दर्शनीया लक्षणगुणा यस्य लक्ष्यलक्षणगुणः लक्ष्मीलक्षणश्चासौ लक्ष्यलक्षणगुणश्चेति कर्मधारये लक्ष्मीलक्षणलक्ष्यलक्षणगुणस्तम्। पुनः किम्विशिष्टम् ? वंशोद्धारवरम् । वंशः = सङ्घो अर्थात् गणधरादीनां तस्मात् य उद्धारस्तेन वरः = प्रधानो वंशोद्धारवरस्तम्। 'वंशः सङ्के [अनेकार्थसंग्रह २/५६७] इत्युक्ते ।' पुनः किम्विशिष्टं=कल्याणवाणव्रणम् ? ‘वरम्’‘वृङ् सम्भक्तौ' [पा.धा. १६०८] व्रियते, = सेव्यते मुनिजनैरिति वरस्तम्। पुनः किमिवशिष्टं कल्याणवाणव्रणम् ? ‘वरम्' उ: रक्षाप्रस्तावाद् भक्तलोकानां ताम् इयर्ति प्राप्नोति यः स वरस्तम् । रक्षार्थवाचकावेतौ व्याख्यातौ लघुदीर्घकौ [ एकाक्षरनाममालिका ११] इति विश्वशम्भूक्तेः । पुनः किम्विशिष्टं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004049
Book TitleVallabhiya Laghukruti Samucchaya
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRander Road Jain Sangh
Publication Year2012
Total Pages188
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy