________________
श्री अजितनाथस्तुतिः
[ वृत्तिकृता - प्रशस्तिः ]
श्रीजिनेश्वरसूरीन्द्राद्यः ख्यातः शोभतेतराम् । नित्योत्कृष्टक्रियाचारो गच्छः खरतराभिधः । । १ ॥ युगप्रधान आभाति जिनचन्न्द्रस्तदीश्वरः । अकब्बरशिलेमाख्य साहिदत्तघनादरः ।। २ ।। तच्छिष्यः साम्प्रतं सम्यग् युवराजं भुनक्त्यलम् । वादिद्विरदसिंहो यो जिनसिंहः स सूरिराट् ।।३ ॥ यो राज्ये कृता वृत्तिः स्तुतेः श्री अजितार्हतः । ज्ञानविमलपाठक शिष्यैः श्रीवल्लभाभिधैः ।। ४।।
अत्र वृत्तौ बुधैर्ज्ञेयं व्याख्याद्वयमनिन्दितम् । यदशुद्धं भवेत्तद्धि शोध्यं सम्यक्कृपापरैः । । ५ । । स्तुतिरेषा कृता श्रीमज्जयसागरपाठकैः । यमकस्रग्विणीछन्दोमयी साधारणार्हताम् ।। ६ ।। केनापि विदुषा सार्द्धं विवादादजिताऽर्हतः । वर्णना वर्णिता त्यक्त्वा वास्तवार्थं यथामति ।। ७ ।। नवरसरसादित्यसंख्ये (१६६९) वर्षे सदासुखे।
श्रीमद्बोधपुरे राज्ये सूरसिंहमहीपतेः । स्तुतिवृत्तिरियं शश्वद्वाच्यमाना कवीश्वरैः । नन्दताच्छारदादेवीप्रसादाज्जगतीतले ।। ९ ।। इति श्री अजितनाथस्तुतिवृत्तिः समाप्ता । ।
१. सन्ध्यमावो विचिन्त्यः
Jain Education International
***
For Personal & Private Use Only
५७
www.jainelibrary.org