________________
७८
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
९. न चोदनाविरोधात् ।
१०. अर्थसमवायात् प्रायश्चित्तमेकदेशेऽपि ।
११. न त्वशेषे वैगुण्यात्तदर्थं हि ।
१२. स्याद्वा प्राप्तनिमित्तत्वादतद्धर्मो नित्यसंयोगान्नहि तस्य गुणार्थेनानित्य
त्वात् ।
१३. गुणानाञ्च परार्थत्वाद्वचनाद् व्यपाश्रयः स्यात् ।
१४. भेदार्थमिति चेत् ।
१५. नाशेषभूतत्वात् ।
१६. अनर्थकश्च सर्वनाशे स्याद्
I
१७. क्षामे तु सर्वदाहे स्यादेकदेशस्याऽवर्जनीयत्वात् ।
१८. दर्शनाद्वैकदेशे स्यात् ।
१९. अन्येन वैतच्छास्त्राद्धि कारणप्राप्तिः ।
२०. तद्धविः शब्दान्नेति चेत् ।
२१. स्यादन्यायत्वादिज्यागामी हविः शब्दस्तल्लिङ्गसंयोगात् । २२. यथाश्रुतीति चेत् ।
२३. न तल्लक्षणत्वादुपपातो हि कारणम् ।
२४. होमाभिषवभक्षणं च तद्वत् ।
२५. उभाभ्यां वा न हि तयोर्धर्मशास्त्रम् । २६. पुनराधेयमोदनवत् ।
२७. द्रव्योत्पत्तेर्वोभयोः : स्यात् ।
२८. पञ्चशरावस्तु द्रव्यश्रुतेः प्रतिनिधिः स्यात् । २९. चोदना वा द्रव्यदेवताविधिरवाच्ये हि ।
३०. स प्रत्यामनेत् स्थानात् । ३१. अङ्गविधिर्वा निमित्तसंयोगात् ।
३२. विश्वजित्वप्रवृत्ते भावः कर्मणि स्यात् । ३३. निष्क्रयवादाच्च ।
३४. वत्ससंयोगे व्रतचोदना स्यात् ।
३५. कालो वा उत्पन्नसंयोगात् यथोक्तस्य । ३६. अर्थापरिमाणाच्च ।
३७. वत्सस्तु श्रुतिसंयोगात्तदङ्गं स्यात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org