________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२२. न, तत्सम्बन्धात् ।
२३. अङ्गानां मुख्यकालत्वाद्यथोक्तमुत्कर्षे स्यात् । २४. तदादि वाऽभिसम्बन्धात्, तदन्तमपकर्षे स्यात् ।
२५. प्रकृत्या कृतकालानाम् । २६. शब्दविप्रतिषेधाच्च ।
२७. असंयोगात् तु वैकृतं तदेव प्रतिकृष्येत । २८. प्रासङ्गिकं च नोत्कर्षेदसंयोगात् ।
२९. तथाऽपूर्वम् ।
३०. सान्तपनीया तूत्कर्षेदग्निहोत्रं सवनवद्वैगुण्यात् ।
३१. अव्यवायाच्च । ३२. असम्बन्धात्तु नोत्कर्षेत् ।
३३. प्रापणाच्च निमित्तस्य । ३४. सम्बन्धात् सवनोत्कर्षः । ३५. षोडशी चोक्थ्यसंयोगात् ।
॥ इति पञ्चमाध्यायस्य प्रथमः पादः ॥
द्वितीयः पादः
१. सन्निपाते प्रधानानामेकैकस्य गुणानां सर्वकर्म स्यात् । २. सर्वेषां वैकजातीयं कृतानुपूर्व्यत्वात् ।
३. कारणादभ्यावृत्तिः ।
४. मुष्टिकपालावदानाञ्जनाभ्यञ्जनवपनपावनेषु चैकैकेन । ५. सर्वाणि त्वेककार्य्यत्वादेषां तद्गुणत्वात् ।
६. संयुक्ते तु प्रक्रमात् तदङ्गं स्यादितरस्य तदर्थत्वात् । ७. वचनात्तु परिव्याणान्तमञ्जनादिः स्यात् । ८. कारणाद्वाऽनवसर्गः स्यात् यथा पात्रवृद्धिः । ९. न वा शब्दकृतत्वान्यायमात्रमितरदर्थात्पात्रविवृद्धिः । १०. पशुगणे तस्य तस्यापवर्जयेत् पश्वेकत्वात् । ११. दैवतैर्वैककर्म्यात् ।
१२. मन्त्रस्य चार्थवत्त्वात् ।
१३. नानाबीजेष्वेकमुलूखलं विभवात् ।
१४. विवृद्धिर्वा नियमादानु पूर्व्यस्य तदर्थत्वात् ।
Jain Education International
For Personal & Private Use Only
६९
www.jainelibrary.org