________________
५८
१७. न वा तासां तदर्थत्वात् ।
१८. तुल्यः सर्वेषां पशुविधिः प्रकरणाविशेषात् । १९. स्थानाच्च पूर्वस्य ।
२०. श्वस्त्वेकेषां तत्र प्राक्श्रुतिर्गुणार्था । २१. तेनोत्कृष्टस्य कालविधिरिति चेत् । २२. नैकदेशत्वात् ।
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
२३. अर्थेनेति चेत् ।
२४. न, श्रुतिविप्रतिषेधात् ।
२५. स्थानात्तु पूर्वस्य संस्कारस्य तदर्थत्वात् । २६. लिङ्गदर्शनाच्च ।
२७. अचोदना वा गुणार्थेन ।
२८. दोहयोः कालभेदादसंयुक्तं श्रुतं स्यात् । २९. प्रकरणाविभागाद्वा तत्संयुक्तस्य कालशास्त्रम् । ३०. तद्वत् सवनान्तरे ग्रहाम्नानम् ।
३१. रशना च लिङ्गदर्शनात् ।
३२. आराच्छिष्टमसंयुक्तमितरैः सन्निधानात् । ३३. संयुक्तं वा तदर्थत्वाच्छेषस्य तन्निमित्तत्वात् । ३४. निर्देशाद् व्यवतिष्ठेत ।
३५. अग्न्यङ्गमप्रकरणे तद्वत् ।
३६. नैमित्तिकमतुल्यत्वादसमानविधानं स्यात् ३७. प्रतिनिधिश्च तद्वत् । ३८. तद्वत् प्रयोजनैकत्वात् ।
३९. अशास्त्रलक्षणत्वाच्च ।
४०. नियमार्था गुणश्रुतिः ।
४१. संस्थास्तु समानविधानाः, प्रकरणाविशेषात् । ४२. व्यपदेशश्च तुल्यवत् ।
४३. विकारास्तु कामसंयोगे नित्यस्य समत्वात् । ४४. अपि वा द्विरुक्तत्वात् प्रकृतेर्भविष्यन्तीति
४५. वचनात्तु समुच्चयः । ४६. प्रतिषेधाच्च पूर्वलिङ्गानाम् । ४७. गुणविशेषादेकस्य व्यपदेशः ।
Jain Education International
॥ इति ॥
For Personal & Private Use Only
www.jainelibrary.org