________________
४२
४८. विद्यावचनमसंयोगात् । ४९. सतः परमविज्ञानम् । ५०. उक्तश्चानित्यसंयोगः । ५१. लिङ्गोपदेशश्च तदर्थवत् ।
५२. ऊहः ।
५३. विधिशब्दाश्च ।
विभाग- १, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
॥ इति प्रथमाध्यायस्य द्वितीयः पादः ॥
तृतीयः पादः
१. धर्मस्य शब्दमूलत्वात् अशब्दमनपेक्ष्यं स्यात् । २. अपि वा कर्तृसामान्यात् प्रमाणमनुमानं स्यात् । ३. विरोधे त्वनपेक्ष्यं स्यात्, असति ह्यनुमानम् । ४. हेतुदर्शनाच्च ।
५. शिष्टाकोपे विरुद्धमिति चेत् ।
६. न शास्त्रपरिणामत्वात् ।
७. अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् । ८. तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात् । ९. शास्त्रस्था वा तन्निमित्तत्वात् ।
१०. चोदितं तु वा प्रतीयेताविरोधात् प्रमाणेन । ११. प्रयोगशास्त्रमिति चेत् ।
१२. नाऽसन्नियमात् ।
१३. अवाक्यशेषाच्च ।
१४. सर्वत्र च प्रयोगात् सन्निधानशास्त्राच्च ।
१५. अनुमानव्यवस्थानात् तत्संयुक्तं प्रमाणं स्यात् । १६. अपि वा सर्वधर्मः स्यात्, तन्यायत्वाद्विधानस्य । १७. दर्शनाद्विनियोग: स्यात् ।
१८. लिङ्गाभावाच्च नित्यस्य । १९. आख्या हि देशसंयोगात् । २०. न स्याद् देशान्तरेष्विति चेत् । २१. स्यात् योगाख्या हि माथुरवत् ।
२२. कर्मधर्मो वा प्रवणवत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org