________________
विभाग- १, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम् श्रतत्त्वार्थाधिगमसूत्रम्
५. आऽऽकाशादेकद्रव्याणि । ६. निष्क्रियाणि च ।
७. असंख्येयाः प्रदेशा धर्माधर्मयोः ।
८. जीवस्य च ।
९. आकाशस्यानन्ताः ।
१०. संख्येयासंख्येयाश्च पुद्गलानाम् । ११. नाणोः ।
१२. लोकाकाशेऽवगाहः । १३. धर्माधर्मयोः कृत्स्ने ।
१४. एकप्रदेशादिषु भाज्य: पुद्गलानाम् । १५. असंख्येयभागादिषु जीवानाम् । १६. प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् । १७. गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ।
१८. आकाशस्यावगाहः ।
१९. शरीरवाङ्मन:प्राणापानाः पुद्गलानाम् । २०. सुखदुःखजीवितमरणोपग्रहाश्च । २१. परस्परोपग्रहो जीवानाम् ।
२२. वर्तनापरिणामः क्रिया परत्वापरत्वे च कालस्य । स्पर्शरसगन्धवर्णवन्तः
२३.
पुद्गलाः ।
२४. शब्दबन्ध-सौक्ष्म्यस्थौल्य-संस्थानभेद - तमश्छायातपोद्योतवन्तश्च ।
२५. अणवः स्कन्धाश्च ।
२६. संघातभेदेभ्य उत्पद्यन्ते ।
२७. भेदादणुः ।
२८. भेद- संघाताभ्यां चाक्षुषाः । २९. उत्पाद-व्यय- ध्रौव्ययुक्तं सत् ।
३०. तद्भावाव्ययं नित्यम् । ३१. अर्पितानर्पितसिद्धेः । ३२. स्त्रिग्धरुक्षत्वाद् बन्धः । ३३. न जघन्यगुणानाम् । ३४. गुणसाम्ये सदृशानाम् ।
Jain Education International
For Personal & Private Use Only
३१
www.jainelibrary.org