________________
विभाग-१, षड्दर्शनसूत्रसंग्रह, जैनदर्शनम्-श्रीतत्त्वार्थाधिगमसूत्रा
३०. भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् । ३१. शेषाणां पादोने। ३२. असुरेन्द्रयोः सागरोपममधिकं च । ३३. सौधर्मादिषु यथाक्रमम् । ३४. सागरोपमे। ३५. अधिके च। ३६. सप्त सनत्कुमारे। ३७. विशेषत्रि-सप्तदशैकादश-त्रयोदश-पञ्चदशभिरधिकानि च । ३८. आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिदं
च। ३९. अपरा पल्योपममधिकं च । ४०. सागरोपमे। ४१. अधिके च। ४२. परतः परतः पूर्वापूर्वानन्तरा । ४३. नारकाणां च द्वितीयादिषु । ४४. दशवर्षसहस्त्राणि प्रथमायाम्। ४५. भवनेषु च । ४६. व्यन्तराणां च । ४७. परा पल्योपमम्। ४८. ज्योतिष्काणामधिकम्। ४९. ग्रहाणामेकम्। ५०. नक्षत्राणामर्धम्। ५१. तारकाणां चतुर्भागः। ५२. जघन्या त्वष्टभागः। ५३. चतुर्भागः शेषाणाम्।
अथ पञ्चमोऽध्यायः १. अजीवकाया धर्माधर्माकाशपुद्गलाः । २. द्रव्याणि जीवाश्च । ३. नित्यावस्थितान्यरुपाणि च । ४. रुपिणः पुद्गलाः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org