________________
४८०
षड्दर्शनसूत्रसंग्रहः- अकारादिक्रमः - वेदान्तदर्शनम्
१५७ प्रदेशादिति चेन्न १५१ | प्रवृत्तेश्च १४८ प्रसिद्धेश्च १५० | प्राणगतेश्च १५४ प्राणभृच्च १५३ | प्राणवता शब्दात् १५४ प्राणस्तथानुगमात् १४७ प्राणादयो वाक्यशेषात् ।। १५२ | प्रियशिरस्त्वाद्यप्राप्ति
(फ) १४५ |फलमत उपपत्तेः
१४८ १४५ १४२ १४९ १४१ १४९ १४० १४२ १५२
१५४
१५१
१५१
१५५ १५१ १५५ १५८
परं जैमिनिर्मुख्यत्वात् परमतः सेतून्मान परात्तु तच्श्रुतेः पराभिध्यानात्तु तिरोहितं परामर्श जैमिनिरचोदना परेण च शब्दस्य पारिप्लवार्था इति चेन्न पुंस्त्वादिवत् तस्य पुरुषविद्यायामिव च पुरुषार्थोऽतः शब्दात् परुषाश्मवदिति चेत् पूर्वं तु बादरायणो पूर्ववद्वा पूर्वविकल्पः प्रकरणात् पृथगुपदेशात् पृथिव्यधिकाररूप प्रकरणाच्च प्रकरणात् प्रकाशवच्चावैयर्थ्यात् प्रकाशादिवच्चावै प्रकाशादिवन्नैवं परः प्रकाशाश्रयवद्वा प्रकृतिश्च प्रतिज्ञादृष्टान्ता प्रकृतैतावत्त्वं प्रतिज्ञासिद्धेलिङमाश्मरथ्यः प्रतिज्ञाऽहानिरव्यतिरेकात् प्रतिषेधाच्च प्रतिषेधादिति चेन्न प्रतिसंख्याऽप्रतिसंख्या प्रत्यक्षोपदेशादिति प्रथमेऽश्रवणम् प्रदानवदेव तदुक्तम् प्रदीपवदावेशः
१४२
१५८
१५४
१४४
१५१ बहिस्तूभयथापि १५३ बुद्ध्यर्थः पादवत् १४७ ब्रह्मदृष्टिरुत्कर्षात् १४७ ब्राह्मण जैमिनिः १४०
(भ) १४१ | भाक्तं वाऽनात्मवित्त्वात् १५० भावं तु बादरायणोऽस्ति १५१ | भावं जैमिनिः १४८ भावशब्दाच्च १५१ भावे चोपलब्धेः १४३ | भावे जाग्रद्वत्
| भूतादिपादव्यपदेशो १४३ | भूतेषु तत्श्रुतेः १४७ भूमासम्प्रसादादध्यु १५१ | भूम्नः क्रतुवत् १५६ | भेदव्यपदेशाच्च १४६ | भेदव्यपदेशाच्चान्यः १५८ | भेदव्यपदेशात् १४९ | भेदश्रुतेः १५३ | भेदान्नेति चेन्न १५८ | भोक्तापत्तेरविभागः
१५८ १४० १५६ १४१ १५३ १३९ १३९ १४१ १४९ १५१
१४४ www.jainelibrary.org
Jain Education International
For Personal & Private Use Only