________________
३९०
विभाग- २, श्रीस्याद्वादकलिका
अंशापेक्षमनेकत्वमेकत्वं त्वंश्यपेक्षया । प्रमाणनयभंग्या चानभिलाप्याभिलाप्यते ॥२७॥
विजातीयात्स्वजातीयाद्व्यावृत्तेरनुवृत्तितः । व्यक्तिजाती भणेन्मिश्रे एकांते दूषणे क्षणात् ॥२८॥ नान्वयः स हि भेदित्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिजात्यंतरं घट: ॥२९॥ भागे सिंहो नरो भागे योऽर्थो भागद्वयात्मकः । तमभागं विभागेन नरसिंहं प्रचक्षते ॥३०॥ नरसिंहरूपत्वान्न सिंहो नररूपतः । शब्दविज्ञानकार्याणां भेदाज्जात्यंतरं हि सः ॥ ३१ ॥
घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥३२॥ पयोव्रतो न दध्यत्ति न पयोऽत्ति दधिव्रतः । अगोरसव्रतो नोभे तस्माद्वस्तुत्रयात्मकम् ॥३३॥ जन्यत्वं जनकत्वं च क्षणेस्यैकस्य जल्पता । बौद्धेन युक्त्या मुक्तीश तवैवांगीकृतं मतम् ॥३४॥ प्रमाणस्यापि फलतां फलस्यापि प्रमाणताम् । वदद्भ्यां कणभक्षाक्षपादाभ्यां त्वन्मतं मतम् ॥३५॥ एकस्यां प्रकृतौ धर्मों प्रवर्त्तननिवर्तने । स्वीकृत्य कपिलाचार्यास्त्वदाज्ञामेव बिभिरे ॥ ३६॥
अनर्थक्रियाकारित्वमवस्तुत्वं च तत्कृतम् । एकांतनित्यानित्यादौ जल्पन्मिश्रे त्वदोषताम् ॥३७॥
आत्मानमात्मना वेत्ति स्वेन स्वं वेष्टयत्यहिः । संबंधा बहवश्चैकत्रेति स्याद्वाददीपकाः ॥३८॥ वैद्यकज्योतिषाध्यात्मादिषु शास्त्रेषु बुद्धिमान् । विष्वग् पश्यत्यनेकांतं वस्तूनां परिणामतः ॥३९॥ द्रव्यषट्केऽप्यनेकांतप्रकाशाय विपश्चिताम् । प्रयोगान् दर्शयामास सूरिः श्रीराजशेखरः ॥४०॥ ॥ इति श्री स्याद्वादकलिका समाप्ता ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org