________________
विभाग-२, सर्वसिद्धान्तप्रवेशक:
३६९
मनसाधिष्ठितानां शब्दादिविषयग्रहणे १०२वर्तमाना वृत्तिः विषयाकारपरिणामः १० प्रत्यक्षं प्रमाणमिति २०५उच्यते ॥
१०६अथानुमानम्“१००सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् ।" [ ] सम्बन्धादविनाभावलक्षणेन सम्बन्धेन लिङ्गात्, यथा धूमादग्निरत्रेति ॥
"आप्तोपदेशः शब्दः" [न्या० सू० १७] १०८यो यत्राभियुक्तः कर्मणि चादुष्टः स तत्राप्तः । तेन य उपदेशः क्रियते तद्यथा 'स्वर्गेऽप्सरसः, उत्तराः कुरवः' स आप्तोपदेशः । एवमेतानि त्रीण्येव प्रमाणानि १०९शेषप्रमाणानामत्रैवान्तर्भावात् ।
इति ११°साङ्ख्यसिद्धान्तः समाप्तः ।। १०३. वर्तनाद् वृत्तिः B । तुलना-"तथा श्रोत्रादिवृत्तिः प्रत्यक्षम्, श्रोत्र-त्वक्-चक्षुजिह्वा-घ्राणानां मनसाधिष्ठिता वृत्तिः शब्द-स्पर्श-रस-रूप-गन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रमाणं प्रत्यक्षमिति ।"-नयचक्रवृत्ति पृ० १०७ ॥ १०४. त्यक्षप्र B।१०५. उच्यते A नास्ति ॥ १०६. तथा A ॥ १०७. नेदमार्याधु B प्रतौ । “एतेन सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्, इति लक्षणं प्रत्युक्तम् ।" -न्यायवा० १।१।५, पृ० १६७ । "सम्प्रति साङ्ख्यीयमनुमानलक्षणं दूषयति-एतेनेति । सम्बन्धोऽविनाभावः साधनस्य साध्येन, तस्मात् प्रत्यक्षाद्.. एकस्माद्... शेषस्य अनुमेयस्य सिद्धिः ।.... सम्बन्ध्यत इति व्युत्पत्त्या सम्बन्धो लिङ्गम्, तेनाविनाभूताद्धेतोः प्रत्यक्षादनुमेयसिद्धिरिति"-न्यायवा० ता० पृ० १६७ । नयचक्रवृत्तौ तु ‘सम्बन्धाद्' 'सम्बद्धाद्' इत्युभयविधोऽपि पाठो दृश्यते-“सम्बद्धैकदेश इति वा पाठः । यथोक्तम् “सम्बद्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम्।' सम्बद्धानां भावानां स्वस्वाभिभावेन वा इत्यादिना सप्तविधेन कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति तस्मादिदानीमिन्द्रियप्रत्यक्षाच्छेषस्याप्रत्यक्षस्यार्थस्य या सिद्धिरनुमानं तत्, यथा धूमदर्शनादग्निरिति ज्ञानम् ।" नयचक्रवृत्ति पृ० २४०।
"सम्बन्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् ।... यथायोगं स्व-स्वामि-निमित्तनैमित्तिकादिषु तेन तेन सम्बन्धेन सम्बन्धात् प्रत्यक्षादिति प्रत्यक्षस्य धर्मादुपलब्धात् प्रसिद्धादिति यावत् । तत्रैको यः प्रत्यक्षः स पक्षधर्मः शेषोऽनुमेयः,.... प्रत्यक्षवत् प्रत्यक्षः प्रसिद्धः, तस्मात् प्रसिद्धत्वात् सम्बन्धी पक्षधर्मोऽश्वः स्वम्, तस्य पक्षधर्मस्य सम्बन्धात् प्रागुपलब्धादनुस्मर्यमाणाच्छेषेण शेषस्य चैत्रस्य सिद्धिरिति।"-नयचक्रवृत्ति पृ० ६८८॥१०८. "प्रत्यक्षादीन्यपि च तन्त्रान्तरेषूपदिश्यते-'श्रोत्रादिवृत्तिः प्रत्यक्षम्। सम्बन्धादेकस्माच्छेषसिद्धिरनुमानम्। यो यत्राभियुक्तः कर्मणि चादुष्टः स तत्राप्तः, तस्योपदेश आप्तवचनम्' इति"-सांख्यका० युक्तिदी० पृ० ४ । १०९. शेषाणाम A ॥११०. सांख्यमतं समाप्तम् B॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org