________________
२१०
विभाग-१, षड्दर्शनसूत्रसंग्रहः - वैशेषिकदर्शनम्
२६. सतो लिङ्गाभावात्। २७. नित्यवैधात् । २८. अनित्यश्चायं कारणतः । २९. न चासिद्धं विकारात् । ३०. अभिव्यक्तौ दोषात् । ३१. संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः । ३२. लिङ्गाच्चानित्यः शब्दः । ३३. द्वयोस्तु प्रवृत्त्योरभावात् । ३४. प्रथमाशब्दात्। ३५. सम्प्रतिपत्तिभावाच्च । ३६. सन्दिग्धाः सति बहुत्वे । ३७. संख्याभावः सामान्यतः । ॥ इति कणादसूत्रपाठे द्वितीयाध्यायस्य द्वितीयमाह्निकम्, द्वितीयाध्यायश्च ॥
अथ तृतीयोऽध्यायः प्रथममाह्निकम् १. प्रसिद्धा इन्द्रियार्थाः। २. इन्द्रियार्थप्रसिद्धिरिन्द्रियार्थेभ्योऽर्थान्तरस्य हेतुः। ३. सोऽनपदेशः। ४. कारणाज्ञानात् । ५. कार्येषु ज्ञानात् । ६. अज्ञानाच्च । ७. अन्यदेव हेतुरित्यनपदेशः । ८. अर्थान्तरं ह्यर्थान्तरस्यानपदेशः । ९. संयोगि समवाय्येकार्थसमवायि विरोधि च । १०. कार्य कार्यान्तरस्य । ११. विरोध्यभूतं भूतस्य । १२. भूतमभूतस्य। १३. भूतो भूतस्य । १४. प्रसिद्धिपूर्वकत्वादपदेशस्य । १५. अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org