________________
विभाग-१, षड्दर्शनसूत्रसंग्रहः - मीमांसादर्शनम्
१४. ऐकादशिनेषु सौत्यस्य द्वैरशन्यस्य दर्शनात् । १५. तत्प्रवृत्तिर्गणेषु स्यात् प्रतिपशु यूपदर्शनात् । १६. अव्यक्तासु तु सोमस्य । १७. गणेषु द्वादशाहस्य। १८. गव्यस्य च तदादिषु । १९. निकायिनां च पूर्वस्योत्तरेषु प्रवृत्तिः स्यात् । २०. कर्मणस्त्वप्रवृत्तित्वात्फलनियमकर्तृसमुदायस्यानन्वयस्तद्बन्धनत्वात् । २१. प्रवृत्तौ चापि तादात् । २२. अश्रुतित्वाच्च । २३. गुणकामेष्वाश्रितत्वात् प्रवृत्तिः स्यात् । २४. निवृत्तिर्वा कर्मभेदात् एकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद् विकारो । २५. अपि वाऽतद्विकारत्वात् क्रत्वर्थत्वात् प्रवृत्तिः स्यात् । २६. एककर्मणि विकल्पोऽविभागो हि चोदनैकत्वात् । २७. लिङ्गसाधारण्याद्विकल्पः स्यात् । २८. ऐकार्थ्याद्वा नियम्येत पूर्ववत्त्वाद् विकारो हि। २९. अश्रुतित्वान्नेति चेत् । ३०. स्याल्लिङ्गभावात्। ३१. तथा चान्यार्थदर्शनम् । ३२. विप्रतिपत्तौ हविषा नियम्येत कर्मणस्तदुपास्यत्वात् । ३३. तेन च कर्मसंयोगात् । ३४. गुणत्वेन देवताश्रुतिः। ३५. हिरण्यमाज्यधर्मः तेजस्त्वात् । ३६. धर्मानुग्रहाच्च । ३७. औषधं वा विशदत्वात् । ३८. चरुशब्दाच्च । ३९. तस्मिंश्च श्रपणश्रुतेः । ४०. मधूदके द्रव्यसामान्यात् पयोविकारः स्यात् । ४१. आज्यं वा वर्णसामान्यात् । ४२. धर्मानुग्रहाच्च। ४३. पूर्वस्य चाविशिष्टत्वात् ।
Jain Education International
॥इति अष्टमाध्यायस्य प्रथमः पादः॥
For Personal & Private Use Only
www.jainelibrary.org