SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अ० १६ / प्र० २ भाष्य स० स० भाष्य स० सि० भाष्य स० स० भाष्य Jain Education International - - - तत्त्वार्थसूत्र / ३३९ "यः काष्ठपुस्तचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीव: ।" १/५ । ५ "जम्बूद्वीपादयो द्वीपाः । लवणोदादयः समुद्राः । यानि लोके शुभानि नामानि तन्नामानस्ते । इत्येवमसंख्येया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्याः । " ३ /७। "जम्बूद्वीपादयो द्वीपा लवणादयश्च समुद्राः शुभनामान इति । यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः । इत्येवमसंख्येया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्या इति । " ३/७ । ६ " एक एवाहं न कश्चिन्मे स्वः परो वा विद्यते । एक एव जायेऽहम् । एक एव म्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधिजरामरणादीनि दुःखान्यपहरति ।--- एवं ह्यस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न भवति । परजनेषु च द्वेषानुबन्धो नोपजायते । ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटते । " ९/७/८०२/पृ. ३२५-३२६ । ➖➖➖ " एक एवाहं न मे कश्चित्स्वः परो वा विद्यते । एक एवाहं जाये । एक एंव म्रिये । न मे कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधिजरामरणादीनि दुःखान्यपहरति --- । एवं ह्यस्य चिन्तयतः स्वजनसंज्ञकेषु स्नेहानुराग- प्रतिबन्धो न भवति, परसंज्ञकेषु च द्वेषानुबन्धः । ततो नि:सङ्गतामभ्युपगतो मोक्षायैव यतत इत्येकत्वानुप्रेक्षा ।"९/७ । ७ "ऐन्द्रियकं शरीरमतीन्द्रियोऽहमज्ञं शरीरं ज्ञोऽहमनित्यं शरीरं नित्योऽहमाद्यन्तवच्छरीरमनाद्यनन्तोऽहम् । बहूनि मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः। स एवाहमन्यस्तेभ्य - - - । ९/७/८०३/पृ. ३२६ । "ऐन्द्रियकं शरीरमतीन्द्रियोऽहम् । अनित्यं शरीरं नित्योऽहं । अज्ञं शरीरं ज्ञोऽहम्। आद्यन्तवच्छरीरमनाद्यन्तोऽहम् । बहूनि च मे शरीरशतसहत्राण्यतीतानि संसारे परिभ्रमतः । स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत्।” ९/७। For Personal & Private Use Only www.jainelibrary.org
SR No.004044
Book TitleJain Parampara aur Yapaniya Sangh Part 03
Original Sutra AuthorN/A
AuthorRatanchand Jain
PublisherSarvoday Jain Vidyapith Agra
Publication Year2009
Total Pages906
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy