________________
अ०११/प्र०२
षट्खण्डागम/५५९
तत्त्वार्थसूत्र - अर्थस्य (१/१७)। व्यञ्जनस्यावग्रहः। (१/१८)। षट्खण्डागम - जं तं ओग्गहावरणीयं णाम कम्मं तं दुविहं अत्थोग्गहावरणीयं
चेव वंजणोग्गहावरणीयं चेव। (पु.१३ / ५,५,२४)।
तत्त्वार्थसूत्र - न चक्षुरनिन्द्रियाभ्याम्। (१/१९)। षट्खण्डागम - जं तं वंजणोग्गहावरणीयं णाम कम्मं तं चउव्विहं सोदिदिय
वंजणोग्गहावरणीयं घाणिंदियवंजणोग्गहावरणीयं जिब्भिंदियवंजणोग्गहावरणीयं फासिंदियवंजणोग्गहावरणीयं चेव। (पु.१३/ ५,५,२६)।
तत्त्वार्थसूत्र - तदिन्द्रियानिन्द्रियनिमित्तम्। (१/१४)। षट्खण्डागम - चक्खिंदियअत्थोग्गहावरणीयं सोदिंदियअत्थोग्गहावरणीयं
घाणिंदियअत्थोग्गहावरणीयं जिब्भदियअत्थोग्गहावरणीयं फासिंदियअत्थोग्गहावरणीयं णोइंदियअत्थोग्गहावरणीयं। तं सव्वं अत्थोग्गहावरणीयं णाम कम्म। (पु.१३ / ५,५,२८)।
तत्त्वार्थसूत्र षट्खण्डागम
- भवप्रत्ययोऽवधिर्देवनारकाणाम् (१/२१)। - जं तं भवपच्चइयं तं देवणेरइयाणं। (पु.१३ / ५, ५, ५४)।
तत्त्वार्थसूत्र - सर्वद्रव्यपर्यायेषु केवलस्य। (१/२९)। षट्खण्डागम - सई भयवं उप्पण्णणाणदरिसी सदेवासुरमाणुसस्स लोगस्स
आगदिं गदिं चयणोववादं बंधं मोक्खं इड्ढेि ट्ठिदिं जुदिं अणुभागं तक्कं कलं माणो माणसियं भुत्तं कदं पडिसेविदं आदिकम्म अरहकम्मं सव्वलोए सव्वजीवे सव्वभावे सम्मं समं जाणदि
पस्सदि विहरदि त्ति। (पु. १३ / ५,५,८२)। षट्खण्डागम के इन सूत्रों का संक्षिप्तीकरण कर 'तत्त्वार्थ' के उपर्युक्त सूत्रों की रचना की गई है।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org