________________
२६४ / जैनपरम्परा और यापनीयसंघ / खण्ड १
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः । जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥ २/१/१५॥ तस्य पुत्रा बभूवस् प्रजापतिसमा नव । नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ॥ २/१/१६॥ रम्यो हिरण्वान् षष्ठश्च कुरुर्भद्राश्व एव च । केतुमालस्तथैवान्यः साधुचेष्टोऽभवनृपः ॥ २/१/१७॥
जम्बूद्वीप विभागांश्च तेषां विप्र ! पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु हिमाह्वयं तु वै वर्षं तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां
Jain Education International
अभिषिच्य सुतं वीरं तपसे स महाभागः
अ० ४ / प्र० १
नाभेरासीन्महात्मनः ।
*
निशामय ।
दक्षिणम् ॥ २/१/१८ ॥
ऋषभाद्भरतो जज्ञे ज्येष्ठः
पुत्रशतस्य सः ।
कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान्मखान्॥ २/१/२८॥
महाद्युतिः॥ २/१/२७॥
भरतं पृथिवीपतिः ।
पुलस्याश्रमं ययौ ॥ २/१/२९ ॥
वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।
तपस्तेपे यथान्यायमियाज स महीपतिः ॥ २/१/३० ॥
तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः ।
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ २/१/३१॥
ततश्च भारतं वर्षमेतल्लोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ २ / १ / ३२ ॥
अनुवाद
श्री मैत्रेय बोले
44
' (हे भगवन्!) स्वायम्भुवमनु के जो प्रियव्रत और उत्तानपाद दो पुत्र थे, उनमें उत्तानपाद के पुत्र ध्रुव के विषय में तो आपने बतला दिया, किन्तु हे द्विज ! आपने प्रियव्रत की सन्तान के विषय में कुछ भी नहीं कहा। मैं उसके बारे में सुनना चाहता हूँ, अतः आप प्रसन्न होकर कहिए ।"
श्री पराशर बोले
For Personal & Private Use Only
"प्रियव्रत ने कर्दम की पुत्री से विवाह किया था । उससे उनके सम्राट् और कुक्षि नाम की दो कन्याएँ तथा दस पुत्र हुए। प्रियव्रत के पुत्र बड़े बुद्धिमान्, बलवान्,
www.jainelibrary.org