________________
८६ / जैनपरम्परा और यापनीयसंघ / खण्ड १
३.३. श्वेताम्बरमान्य जिनकल्प और स्थविरकल्प दोनों सचेल
किन्तु श्वेताम्बरग्रन्थों में जिनकल्पिक और स्थविरकल्पिक मुनियों के जो लिंग प्ररूपित किये गये हैं, वे दोनों सचेल हैं । सर्वोच्च जिनकल्पिक को भी कम से कम मुखवस्त्रिका और ऊननिर्मित रजोहरण धारण करना अनिवार्य बतलाया गया है। यह निम्नलिखित प्रमाणों से सिद्ध है
३.३.१. जिनकल्पी भी सचेल और अनग्न - हेमचन्द्रसूरि ने विशेषावश्यकभाष्य की " जिणकप्पियादओ पुण सोवहओ सव्वकालमेगंतो" (२५८४) इस गाथा की उत्थानिका में कहा है कि जिनकल्पिक सदा सचेल होते हैं- "जिनकल्पिकादयस्तु सदैव सचेलकाः ।" जिनकल्पिकों और स्थविरकल्पिकों के सचेलत्व पर श्वेताम्बर मुनि उपाध्याय धर्मसागर जी (१५७२ ई०) ने प्रवचनपरीक्षा नामक ग्रन्थ में विस्तार से प्रकाश डाला है। वह इस प्रकार है
अ०२ / प्र० ३
"ये तु जिनकल्पिकास्ते द्विविधा - लब्धिमन्तोऽलब्धिमन्तश्च । तत्र लब्धिरपि कर्मणां क्षयोपशमवैचित्र्यवशात् केषाञ्चित् पात्रविषया केषाञ्चिद्वस्त्रविषया केषञ्चिदुभयविषयाऽपि । तत्रापि येषां पात्रविषया तैः पाणिपात्रतयैव भवितव्यं, पाणिनैवाशनादावाहीयमाणे न कापि संयमविराधना, नापि प्रवचनजुगुप्सा, प्रत्युत प्रवचनप्रभावना, सा च लब्धिरेवं
Jain Education International
माइज्ज घडसहस्सा अहवा मायंति सागरा सव्वे । एआरसीओ सो पाणिपडिग्गही होइ ॥ त्ति
ते च वस्त्राणि बिभ्रति, तद्विषयकलब्ध्यभावात् । तत्रापि सामर्थ्यानुसारेण कश्चिदेकं कल्पं कश्चिद् द्वौ कश्चित्त्रीन् कल्पान् बिभर्ति । तेषां च क्रमेण रजोहरण-मुखवास्त्रिकोपेतानि त्रीणि चत्वारि पञ्च वोपकरणानि भवन्ति । एवं वस्त्रानावृता अपि ये नग्ना न दृश्यन्ते ते वस्त्रविषयकलब्धिमन्तः, वस्त्रजन्यकार्यविषयकलब्धिभाज इत्यर्थः । तेषां वस्त्रकार्यस्य लब्ध्यैव कृतत्वाद्वस्त्राभावः । न हि कश्चिदप्यादित्योद्योतिते वस्तुनि प्रदीपमपेक्षते, प्रदीपकार्यस्य सूर्येणैव कृतत्वात् । तत्रापि शीतादिसहन - सामर्थ्यमपेक्षणीयं, पात्राणि च तद्विषयकलब्ध्यभावात्। तेषां चोपकरणानि नवैव भवन्ति, नियतसप्तसंख्याकेषु पात्रनियोगोपकरणेषु विकल्पाभावात् । ये तु वस्त्रपात्रोभयविषयकलब्धिमन्तो न ते पात्रं न वा वस्त्राणि बिभ्रति द्वयोरपि प्रयोजनाभावाद् उभयजन्यस्यापि कार्यस्य लब्ध्यैव कृतत्वात् । तेषामुपकरणे रजोहरण-मुखवस्त्रिकालक्षणे भवतः । ये त्वलब्धिभाजस्तैरवश्यं वस्त्रपात्राद्युपकरणं धर्त्तव्यमेव, यदुक्तं - 'निरतिशयिना वस्त्रपात्रादिकमन्तरेण चरणस्य प्रसाधयितुमशक्यत्वाद्' इति श्रीधर्मसंग्रहणीवृत्तौ २२६ पत्रात्मके पुस्तके १९२ पत्रे, तेषां च मध्ये सामर्थ्यानुसारेण कश्चिदेकं कल्पं धरति तस्य दशोपकरणानि । यस्तु द्वौ कल्पौ बिभर्ति तस्यैकादश । यस्य कल्पत्रयं तस्य द्वादशोपकरणानि भवन्ति, यदुक्तं -
For Personal & Private Use Only
www.jainelibrary.org