________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुस्पर्धयां आह्वयते मल्लो मल्लम् २१ आभिमुख्ये आगच्छति २२ ऊर्ध्वकर्मणि आरोहति वृक्षम् २३ भृशार्थे आधूता शाखा, आपीनानीव धेनूनां जघनानि प्रसुनुवुः २४ प्रादुर्भावे आपन्नसत्वा स्त्री २५ समवाये आसेवा आकुलम् २६ स्मरणे आभवतु विज्ञानम् २७ विस्मये आश्चर्यम् २८ प्रतिष्ठायां आस्पदम् २९ निर्देशे आदिष्टम् ३० शक्तौ आधर्षयति ३१ अप्रसादे आविलमुदकम् ३२ विवृते आकाशम् ३३ अनु५बन्धे आयाति ३४ पुनर्वचने आनेडितम् ३५ ॥ १० ॥
नि लेशराशिभृशार्थाधोभावप्रसादसंन्यासार्थार्थगत्यादेशदारकर्मोपदर्शनकेतनोपरमणावृत्तिबन्धन दर्शनावसानकौशलासेवानियमसमीपान्तर्भावमोक्षतमस्तापसान्नाश्रयग्रहणवर्णवृक्षाभावातिशयेषु ३१ । लेशे लेशेन हसति निर्हसति निर्हासः, निघर्षः १ राशौ धान्यनिकरः, यवनिकरः २ भृशार्थे
भृशं गृहीतो निगृहीतः ३ अधोभावे अधः पतति निपतति ४ प्रसादे प्रसन्नं पानं निपानम् निगता १० आपः ५ सन्यासे निक्षेपः, निश्रेणी ६ अर्थे निधानम् ७ अर्थगतौ गतार्थानि वाक्यानि निगतानि
वाक्यानि ८ आदेशे आदिष्टः कर्तुं नियुक्तः कर्तुम् ९ दारकर्मणि निविशते १० उपदर्शने अर्थं निदर्शयति ११ केतने निमत्रयते १२ उपरमणे निवृत्तः पापात् १३ आवृत्तौ निवृत्तः सूर्यः १४ बन्धने निगलम् १५ दर्शने निध्यायति, निशामयते १६ अवसाने निष्ठितं नितिष्ठति १७ कौशले विद्यासु निष्णातः, निपुणः १८ आसेवायां नियतः पन्थाः, नियतो रथः १९ नियमे नियमः २० समीपे निपार्श्वः २१ १५अन्तर्भावे निपीतमुदकम् , निहितं द्रव्यम् २२ मोक्षे निसृष्टम् २३ तमसि निहारः २४ तापसान्ने नीवारो
व्रीहिः २५ आश्रये निलयो निवासः २६ ग्रहणे निग्रहः २७ वर्णे नीलः २८ वृक्षे नीपः २९ अभावे निर्द्रव्यः ३० अतिशये न्यूनः, निपीडितः ३१ ॥ ११ ॥
प्रति पुनःक्रियाऽऽदानसादृश्यहनननिर्यातनतद्योगविनिमयाभिमुख्यवामदिग्योगव्याप्त्याध्यानमात्रार्थसम्भावनतत्त्वाख्याभागलक्षणवारणसम्बन्धवीप्साव्याधिस्थानेषु २२ । पुनः क्रियायां पुनरुक्ते प्रत्युक्तम् २०१ आदाने प्रतिगृहाति, प्रतियाचते २ सादृश्ये प्रतिरूपकम् ३ हनने प्रतिहतं पापम् ४ निर्यातने प्रतिकृतं प्रतिकारः ५ तद्योगे प्रतिपन्नः, प्रेष्यः ६ विनिमये तैलार्थी घृतं प्रतिददाति ७ आभिमुख्ये प्रत्यनि शलभाः पतन्ति ८ वामे प्रतिलोमं करोति ९ दिग्योगे प्रतीची दिक् १० व्याप्तौ प्रतिकीर्ण पुष्पैः ११ आध्याने प्रतिवेदयति मन्त्रम् १२ मात्रार्थे सूपोऽल्पः सूपप्रति १३ सम्भावने प्रत्ययः
प्रतिपत्तिः १४ तत्त्वाख्यायां शोभनो देवदत्तो धर्म प्रति १५ भागे यदन मां प्रति स्यात्तद्देयम् १६ २५ लक्षणे वृक्षं प्रति विद्योतते विद्युत् १७ वारणे प्रतिषिद्धः १८ सम्बन्धे अक्षसम्बद्धं प्रत्यक्षम् १९ वीप्सायां वृक्षं २ प्रति सिञ्चति २० व्याधौ प्रतिश्यायः २१ स्थाने प्रतिष्ठानं प्रतिष्ठितः २२ ॥ १२ ॥
परि ईषदर्थव्याप्युपर्याभ्याससान्त्वसमन्ताद्भावभूषणपूजासमवायवर्जनालिङ्गननिवसनशोकभोजनलङ्घनवीप्साऽवज्ञानतत्त्वाख्यास्पर्शलक्षणाभ्यावृत्तिनियमेषु २२ । ईषदर्थे पर्यग्निकृतं परिवेषितम् १ व्याप्तौ परिगतोऽग्निः परिवातम् २ उपर्यर्थे परिपूर्णः परिधानम् ३ अभ्यासे गत्वा गत्वा आगच्छति परि३० गच्छति ४ सान्त्वे परिगृहाति ५ समन्ताद्भावे परिधावति, परिवृत्तम् ६ भूषणे सुवर्णपरिष्कृतमासनम् ७
पूजायां परिचरति ८ समवाये परिषत् , परिसरः ९ वर्जने परि त्रिगर्तेभ्यो वृष्टो देवः, वर्जयित्वा नाति परिनाति १० आलिङ्गने परिष्वजते कन्यां माणवकः ११ निवसने परिधत्ते वासः १२ शोके कृतं परिदेवयते १३ भोजने प्राघूर्णान्परिवेषयति १४ लङ्घने परिस्कन्दति १५ वीप्सायां वृक्षं वृक्षं परिसिञ्चति
१६ अवज्ञाने परिभवति १७ तत्त्वाख्यायां परिसंख्यातम् १८ स्पर्शे परिपक्वम् १९ लक्षणे देवलक्षणेन ३५ज्ञातः परिज्ञातश्चारः २० अभ्यावृत्तौ परिवृत्तः संवत्सरः २१ नियमे परिसमाप्तम् २२ ॥ १३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org