________________
१६२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुवस् यथाक्रमं नागमनुष्यलोकयोः । यथा "भूर्भुवः स्वस्त्रयीशानमिति” । स्वस्ति कल्याणे । समया समीपे मध्ये च । निकषा अन्तिके । अन्तरा २५ विनार्थे मध्ये चाधेयप्रधाने । पुरा भूतभविष्यत्परीप्साचिरन्तनेषु, पुरेत्यविरते चिरातीते भविष्यदासन्ने चेति मनोरमायाम् । बहिस् बाह्ये बहिर्भावे अनावृतप्रदेशे, यथा बहिर्योग इत्यत्र बाह्येन योगो बहिर्भावेन योग इति । अवस् बहिरर्थे । ५अधस् सामीप्यादौ । असाम्प्रतम् अनौचित्ये। अद्वेति स्फुटावधारणयोः, तत्त्वातिशययोरित्येके तथाच प्रयोगः-'मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती वासवती मुखे नः। ह्रियेव ताभ्यश्चलतीयमद्धा पथान्न संसर्गगुणेन नद्धा"॥ १॥ इति नैषधीये, (है. वृ० न्या० तु अवधारण-मत्यतिशययोः) । ऋतम् शुद्धौ । सत्यम् प्रश्नप्रतिषेधयोः । इद्धा प्राकाश्ये । मुधा व्यर्थे (है० वृ० न्या० तु निर्निमित्त-प्रीतिकरणयोः)।
मृषा मिथ्या इत्येतौ वितथे । वृथा व्यर्थे । मिथो ओकारान्तो रहःसहार्थयोः । मिथु मिथस् १. विजनवियोगेतरेतरार्थे । मिथो मिथस् (एतौ)रहःसहार्थयोरिति मनोरमायाम्। मिथु स्वाङ्गे द्वावित्यर्थे इति
मनोर० । मिथुस संगमे । मिथुनं स्त्रीपुंससंयोगे । अनिशं नैरन्तर्ये । मुहुस् अभीक्ष्णं एतौ पुनः पुनरित्यर्थे । मंक्षु झटिति शीघ्रार्थौ । उच्चैस् महति । नीचैस् ५० अवकृष्टे, अल्पे इति मनोर० । शनैस् क्रियामान्ये । अवश्यं निश्चये आवश्यके । सामि अर्द्धजुगुप्सितयोः । साचि वक्रतिर्यगर्थयोः । विष्वक् समन्तादित्यर्थे नानार्थे इत्यपि । अन्वक् पश्चादर्थे । ताजक् द्राक् साक् १५ शीघ्रार्थे, साक् एवार्थे इत्यपि । ऋधक वियोगे शीघ्रान्वितसामीप्यलाभेषु । (ऋधक सये । वियोग
शीघ्रसामीप्यलाघवेष्वित्यन्ये इति मनोरमायाम् ) । पृथक् भिन्ने वियोगे इत्यपि । धिक निन्दार्थे । हिरक वियोगे। 'हिरुग्नानापृथग्विना' इत्यभिधानचिन्तामणौ । ज्योक् कालभूयस्त्वे, प्रश्ने शीघ्रसंप्रत्यर्थयोश्च । मनाग ईषदप्राप्तयोः, ईषद् अप्राप्ते, इमावल्पे इति मनोर० । ज्योषं जोषं तूष्णीम्
एते त्रयोऽप्यभाषणे । कामं निकामं प्रकामं एते त्रयोऽतिशयार्थे, कामं स्वाच्छन्द्ये इति मनोर० २० अकामानुमतौ काममित्यभिधानचिन्तामणौ । अरं शैध्ये अत्यर्थेऽपि । वरं मनागिष्टे, ईषदत्कर्षे इति मनोर० । परं ७५ केवले, किन्त्वर्थे इति मनोर० । चिरं दीर्घकाले। आरात् दूरसमीपयोः । तिरस् अन्त_वज्ञाातिर्यग्भावेषु । मनस् नियमे । नमस् नतौ । भूयस् पुनरर्थे आधिक्ये च । प्रायस् बाहुल्ये । प्रवाहु ऊर्द्धार्थे प्रवाहुक प्रवाहुकम् द्वावप्यद्धार्थे प्रवाहुकमिति समकालार्थे सिद्धार्थे च । प्रवाहिकेति पाठान्तरमिति मनोरमायाम् । आर्य प्रीतिसम्बोधने । हलं प्रतिषेधे विषादे च २५ समस्तमित्येके । आर्यहलमिति बलात्कारे । शाकटायनस्तु आर्येति प्रतिबन्धे हलमिति प्रतिषेधविवादद्योरित्याहेति मनोरमायाम् । स्वयमात्मने इत्यर्थे । अलं भूषणपर्याप्तिशक्तिवारणनिषेधेषु । कु कुत्सितेषदर्थयोः, पापार्थे इति है० वृ० न्या० । बलवत् निर्भरे, बलवदित्यतिशये इति मनोर० । बलवत्सुष्टु किमुतातीव निर्भरे इत्यभिधानचिन्ता० । अतीव अतिशये। सुष्टु दुष्टु यथाक्रमं प्रशंसानिन्दयोः । ऋते वर्जने
वर्जनेत्वंतरेणर्ते इति वचनात् वियोग इत्यपि। सपदि शैघ्ये, (हृते इति है ० वृ० न्या०) साक्षात् प्रत्यक्षअतुल्ययोः। सन् परित्राणे । प्रशान् १०० चिरन्तने, समानार्थे इति मनोर० । सनात् हिंसायां । सनत्
चेदर्थे । सना नित्ये, सना सनत् सनात् एते त्रयोऽपि नित्ये इति मनोर० । नाना पृथग्भावे, अनेकविनार्थयोरिति मनोर० । विना योगप्रतिषेधे, वर्जने इति मनोर० । क्षमा सहने । शुः पूजायाम् । सहसा अतर्किते, आकस्मिकाविमर्शयोरिति मनोर० । युगपत् क्रियासमभिहारे सहार्थे च । उपांशु अप्रकाशोच्चारणरहस्ययोः । पुरतस् पुरस् एतावनतोऽर्थे । पुरस्तात् प्रथमे पुरोऽर्थे च । शश्वत् पौनःपुन्ये, नित्ये सहार्थे च । कुवित् योगप्रशंसास्तिभावेषु, भूर्यर्थे इति मनोर० । आविस् प्रादुस् ३६प्राकाश्ये इति, प्रादुस् नान्यपि; इति स्वरादयः सप्तदशोत्तरं शतमव्यया हैमबृहद्वृत्तिनिर्दिष्टाः परिगणिताः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org